Śivajñānabodha

Metadata

Bundle No.

T0349

Subject

Śaiva, Śaivasiddhānta, Āgama, Jñāna

Language

Sanskrit

Creator

IFP and Muktabodha Indological Research Institute

Date Created

2006

Source

Institut Français de Pondichéry

Key

transcripts_000697

License

Type

Manuscript

Manuscript No.

T0349e

Title Alternate Script

शिवज्ञानबोध

Uniform Title

Śivajñānabodha

Subject Description

Language

Script

Material

Condition

Good

Manuscript Extent

Complete

Folios in Text

2

Folio Range of Text

117 - 118

Lines per Side

19

Folios in Bundle

308+2=310

Width

21 cm

Length

33 cm

Bundle No.

T0349

Miscellaneous Notes

Copied from a MS belonging to Ayyamani Sivacharya, Tiruvadanai, with No. 5. This text contains complete 12 verses of śivajñānabodhaḥ

Manuscript Beginning

Page - 117, l - 1; ॥śivajñānabodham॥ strīpuṃ napuṃsakādityāt jagataḥ kāryadarśanāt। astikartasavṛtvaitat sṛjatyasmātprabhurharaḥ॥ anyassanvyāptitonanyaḥ kartākarmānusārataḥ। karoti saṃhṛtiṃ puṃsāṃ ājñayā samavetathā। neti temamatodrekādakṣoparatibodhataḥ। svāpe nirbhogato bodhe bodhṛtvādastyaṇustarau॥

Manuscript Ending

Page - 118, l - 1; śivenaikyaṃ gatassiddhaḥ tadadhīnasvavṛttikaḥ। malamāyadyasaṃspṛṣṭo bhavati svānubhūtimān। dṛśerdarśyite vātmā tasya darśayitā śivaḥ। tasmātasminparāṃ bhaktiṃ kuryādātmopakārake। muktaḥ prāpya satasteṣāṃ bhajedevaṃ śivālayam। evaṃ viyacchivajñānabodhe śaivārthanirṇayam॥ ॥ iti śivajñānabodhaṃ samāptam॥ hariḥ om।

BIbliography

1/ Printed under the title: śivajñānabodhaḥ laghuṭīkāsahitaḥ in the journal "pandit" No. 11, Vol. 29, pp. 1 - 8, Varanasi, November 1907. 2/ Printed under the title: sivajñānabodham with the commentary of sivatmajyoti with English Translation ed. by Sri T. R. Damodaran, pub. Tanjore Maharaja Serfojit's Sarasvati Mahal Library, Thanjavur, 1985. 3/ Printed under the title: The śivajñānabodhasaṅgrahabhāṣya of śivāgrayogin, English Translation with Introduction and Indexes, ed. by K. Jayammal, pub. by Radhakrishnan Institute for Advanced Study in Philosophy, University of Madras, (Madras University Philosophical Series - 50) 1993. 4/ śivajñānabodhaḥ with Laghuṭīkā of śivāgrayogi, critically edited and Translated by Dr. T. Ganesan, pun. śrī Aghoraśivācārya Trust, Chennai, 2003

Catalog Entry Status

Complete

Key

transcripts_000697

Reuse

License

Cite as

Śivajñānabodha, in Digital Collections, Institut Français de Pondichéry, Transcripts of the Indology Collection, consulted on April, 4th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/373282