Agnikāryavidhi

Metadata

Bundle No.

T0349

Subject

Śaiva, Śaivasiddhānta, Agnikārya

Language

Sanskrit

Creator

IFP and Muktabodha Indological Research Institute

Date Created

2006

Source

Institut Français de Pondichéry

Key

transcripts_000703

License

Type

Manuscript

Manuscript No.

T0349k

Title Alternate Script

अग्निकार्यविधि

Subject Description

Language

Script

Material

Condition

Good

Manuscript Extent

Incomplete

Folios in Text

16

Folio Range of Text

235 - 250

Lines per Side

19

Folios in Bundle

308+2=310

Width

21 cm

Length

33 cm

Bundle No.

T0349

Miscellaneous Notes

Copied from a MS belonging to Ayyamani Sivacharya, Tiruvadanai, with No. 5

Manuscript Beginning

Page - 235, l - 1; ॥ agnikāryavidhiḥ॥ śivājñāṃ prāpya। asya hasno guruḥ। prākdakṣiṇena kuṇḍasya paścime dakṣiṇopaviśya। mūlena hastacakṣuṣā nirīkṣya astreṇa saṃprokṣya। tāṭya kavacenābhukṣya - huṃ phaḍantāstreṇa khātvodhṛtya hṛdayenāpūrya। samīkṛtya ca। varmaṇā siktyā huṃ phaḍantāstreṇa saṃkuṭya। kavacena saṃmṛjya anulipya ca।

Manuscript Ending

Page - 249, l - 16; sruvau kaniṣṭhānāmikābhyāṃguṣṭhaparve nidhāya। tarjanīmadhyamāṅgulau prasārya evaṃ śaṃkhavat sannibhamudrayā purā savyena saṃlagnau tau gṛhītvā, samapāda samutthāya ūkāyovidhāya sṛgagre sṛṣṭi nidhāya vauṣaḍanta mūlamantram uccārayan vāmastanānda sṛmūlamānīyadvgnau yavapramāṇāya samastamājyaṃ vahnaukṣipet। iti pūrṇāhutiṃ vidhāya॥

Catalog Entry Status

Complete

Key

transcripts_000703

Reuse

License

Cite as

Agnikāryavidhi, in Digital Collections, Institut Français de Pondichéry, Transcripts of the Indology Collection, consulted on April, 5th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/373288