Śāstāsthāpana

Metadata

Bundle No.

T0349

Subject

Śaiva, Śaivasiddhānta, Śāstāsthāpana

Language

Sanskrit

Creator

IFP and Muktabodha Indological Research Institute

Date Created

2006

Source

Institut Français de Pondichéry

Key

transcripts_000712

License

Type

Manuscript

Manuscript No.

T0349t

Title Alternate Script

शास्तास्थापन

Language

Script

Material

Condition

Good

Manuscript Extent

[Incomplete]

Folios in Text

3

Folio Range of Text

290 - 292

Lines per Side

19

Folios in Bundle

308+2=310

Width

21 cm

Length

33 cm

Bundle No.

T0349

Miscellaneous Notes

Copied from a MS belonging to Ayyamani Sivacharya, Tiruvadanai, with No. 5

Manuscript Beginning

Page - 290, l - 1; ॥ śāstāsthāpanam॥ athātaḥ saṃpravakṣyāmi sarvalokahitāya ca। grāmābhivṛddhidaṃ proktaṃ śāsthāsthāpanam uttamam। sudhāmayamakāle tu mohinīrupake śivaḥ। asurān mohyate kāle nagnarūpo maheśvaraḥ। aliṅgī na mahādevo amṛtaṃ srāvyate śivāt। karaṇe grāhyate viṣṇuḥ tadīyet bhavanāyakam।

Manuscript Ending

Page - 292, l - 16; sakūrcākramadalairyuktaṃ navaratnai samanvitam। sthitāsanaṃ prapūjyāthamūrtau vidyāṅga vinyaset। netramudrāṃ pradarśyāthā mūlamantram anusmaran। praṇavaṃ pūrvamuccārya māyābījaṃ tataḥ param। śāsthāya ityete hariharātmameva ca।

Catalog Entry Status

Complete

Key

transcripts_000712

Reuse

License

Cite as

Śāstāsthāpana, in Digital Collections, Institut Français de Pondichéry, Transcripts of the Indology Collection, consulted on April, 5th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/373297