Prāsādavidhi
Manuscript No.
T0349f
Title Alternate Script
प्रासादविधि
Subject Description
Language
Script
Material
Condition
Good
Manuscript Extent
Complete
Folios in Text
27
Folio Range of Text
118 - 144
Lines per Side
19
Folios in Bundle
308+2=310
Width
21 cm
Length
33 cm
Bundle No.
T0349
Other Texts in Bundle
Miscellaneous Notes
Copied from a MS belonging to Ayyamani Sivacharya, Tiruvadanai, with No. 5. This is a collection of the saiddhantika textual references on prāsādavidhi. Many āgamic and saiddhantika tests are quoted and put together on this regard
Manuscript Beginning
Page - 118, l - 10; prāsāda vidhiḥ॥ kottamaḥ। śuddhodakañca tailañca likucaṃ piṣkameva ca। āmalaka rajaniñcaiva gavyaṃ pañcaphalaṃ tathā॥ pañcāmṛtasyamevottamaṃ nāraṃgaphalameva ca। martalikṣīramevoktaṃ dadhiñcaiva ghṛtantathā॥ madhunā ikṣusārañca śarkarānālikerakam। antaṃ cāpūpamevoktaṃ viśeṣadravyameva hi॥
Manuscript Ending
Page - 144, l - 7; brahmacāri brahmacāri asnāta snātako bhavet। pitṛn pitāmahaścaiva tathaiva prapitāmahā। akṣayaṃ śivalokantu yānti samyakprabhāvatā। prāsādaṃ nādamutthāpya japedyassatatantaraḥ। aṇimādiguṇaiśvaryaṃ ṣḍbhirmāsena saṃśayaḥ। ॥ iti vātulākhye mahātantre prāsāda vidhiḥ samāptaḥ॥
Catalog Entry Status
Complete
Key
transcripts_000698
Reuse
License
Cite as
Prāsādavidhi,
in Digital Collections, Institut Français de Pondichéry,
Transcripts of the Indology Collection,
consulted on April, 5th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/373283