Prāṇapratiṣṭhā

Metadata

Bundle No.

T0349

Subject

Śaiva, Śaivasiddhānta, Prāṇapratiṣṭhā

Language

Sanskrit

Creator

IFP and Muktabodha Indological Research Institute

Date Created

2006

Source

Institut Français de Pondichéry

Key

transcripts_000705

License

Type

Manuscript

Manuscript No.

T0349m

Title Alternate Script

प्राणप्रतिष्ठा

Language

Script

Material

Condition

Good

Manuscript Extent

[Complete]

Folios in Text

11

Folio Range of Text

262 - 272

Lines per Side

19

Folios in Bundle

308+2=310

Width

21 cm

Length

33 cm

Bundle No.

T0349

Miscellaneous Notes

Copied from a MS belonging to Ayyamani Sivacharya, Tiruvadanai, with No. 5

Manuscript Beginning

Page - 262, l - 1; ॥ hariḥ om॥ । prāṇapratiṣṭhā। asya śrīprāṇapratiṣṭhā mahāmantrasya। brahmaviṣṇumaheśvara ṛṣayaḥ। ṛgyajussāmāssarvāṇi chandāṃsi। prāṇādyāyini caitanyamayasraṣṭukāraṇī prāṇaśaktiparādevatā। āṃ bījam। hrīṃ śaktiḥ। kromiti kīlakam। rakto varṇaḥ। liṅgādiprāṇapratiṣṭhārthe jape viniyogaḥ। vāḍavāgnicakravaruṇeśvararākṣasendupreteśa patralikhitairayayādivarṇaiḥ।

Manuscript Ending

Page - 272, l - 1; oṃ āṃ hrīṃ kroṃ yaralavaśaṣasaho haṃsaḥ ks'ṃ amuṣya pāramaśivasya jīvātmanaḥ prāṇa iha prāṇa amuṣya paramaśivasya jīva iha sthitaḥ। āmuṣya paramaśivasya sarvendriyāṇi amuṣya paramaśivasya vāṅmanaścakṣuśśrotrajihvāghrāṇa ihaivāgatyāsukhañcirantiṣṭhantu svāhā। glauṃ stambhaya stambhaya। ॥ hariḥ om॥ । śrīparameśvarāya namaḥ। snehavallī ambāsameta-ādiratneśvarasvāmine namaḥ॥

Catalog Entry Status

Complete

Key

transcripts_000705

Reuse

License

Cite as

Prāṇapratiṣṭhā, in Digital Collections, Institut Français de Pondichéry, Transcripts of the Indology Collection, consulted on April, 5th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/373290