Diśāhomavidhi

Metadata

Bundle No.

T0349

Subject

Śaiva, Śaivasiddhānta, Prayoga, Paddhati

Language

Sanskrit

Creator

IFP and Muktabodha Indological Research Institute

Date Created

2006

Source

Institut Français de Pondichéry

Key

transcripts_000707

License

Type

Manuscript

Manuscript No.

T0349o

Title Alternate Script

दिशाहोमविधि

Subject Description

Language

Script

Material

Condition

Good

Manuscript Extent

Complete

Folios in Text

4

Folio Range of Text

275 - 278

Lines per Side

19

Folios in Bundle

308+2=310

Width

21 cm

Length

33 cm

Bundle No.

T0349

Miscellaneous Notes

Copied from a MS belonging to Ayyamani Sivacharya, Tiruvadanai, with No. 5

Manuscript Beginning

Page - 275, l - 1; ॥ diśāhomaḥ prayogaḥ॥ diśāhomaṃ pravakṣyāmi dvitīyaṃ samudāhṛtam। prāyaścittākramātodya snapanādyaṃgabhāgbhavet॥ liṅge vā pratimāyā vā pīṭhe prāsādayeva vā। maṇṭape mālikāyāṃ vā pṛṣādau mūlayeva vā। yadarthaṃ vārdhate prājño prāyaścittaṃ samācaret।

Manuscript Ending

Page - 278, l - 4; arghyandatvā layāṅgaṃ sannirodhanam। agnibaliṃ paścāt। āvāhanamantravigrahaṃ karmavijñāpanaṃ deve prārthayan। tatprasādataḥ। kartṛbhasmapradānaśca kuryāt। devaṃ kumbhasthaṃ pānīyaḥ saṃsnāpyābhyarcayedguruḥ। deva yānti kṛtaṃ kartuṃ yadi kuṃbhodakaistathā। prāyaścittaṃ samuddiśya vartate prokṣaṇaṃ kṛtam॥ ॥ diśāhoma samākhyātaṃ sarvāriṣṭanivāraṇam॥ ॥ iti diśāhomavidhissamāptaḥ॥

Catalog Entry Status

Complete

Key

transcripts_000707

Reuse

License

Cite as

Diśāhomavidhi, in Digital Collections, Institut Français de Pondichéry, Transcripts of the Indology Collection, consulted on April, 5th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/373292