Śivamaṇḍapapūjā

Metadata

Bundle No.

T0525

Subject

Śaiva, Śaivasiddhānta, Kriyā, Pūjā

Language

Sanskrit

Creator

IFP and Muktabodha Indological Research Institute

Date Created

2006

Source

Institut Français de Pondichéry

Key

transcripts_001106

License

Type

Manuscript

Manuscript No.

T0525a

Title Alternate Script

शिवमण्डपपूजा

Subject Description

Language

Script

Material

Condition

Good

Manuscript Extent

[Incomplete]

Folios in Text

34

Folio Range of Text

1 - 34

Lines per Side

20

Folios in Bundle

142+2=144

Width

21 cm

Length

33 cm

Bundle No.

T0525

Miscellaneous Notes

Copied from a MS belonging to Candrasekhara Gurukkal, Tirukkalukkundram. There are 2 extra pages at the beginning of the text that contain the list of the contents

Manuscript Beginning

Page - 1, l - 1; śubham astu॥ ॥ avighnam astu॥ saṃkṣepaśivamaṇḍapa pūjā॥ atha deśikaḥ snānādikaṃ kṛtvā pādau prakṣālyācamya maṇḍapaṃ praviśya maṇḍapayajanārthaṃ saṃkalpya vighneśvarapūjā purassaraṃ puṇyāhaṃ vācayitvā indrapāvakayormadhye nityavat śivasūryaṃ saṃpūjya oṃ hraḥ astrāya phaḍiti hastatalapṛṣṭhe saṃśodhya, vauṣaḍanta mūlenāplāvya, aṅguṣthayo starjanībhyāṃ oṃ aṃ hṛdayāya namaḥ।

Manuscript Ending

Page - 34, l - 1; paṃcamāvaraṇe - oṃ hāṃ vajrāya namaḥ। oṃ hāṃ śaktaye namaḥ। oṃ hāṃ daṇḍāya namaḥ। oṃ hāṃ khaḍgāya namaḥ। oṃ hāṃ pāśāya namaḥ। oṃ hāṃ dhvajāya namaḥ। oṃ hāṃ gadāyai namaḥ। oṃ hāṃ triśūlāya namaḥ। oṃ hāṃ padmāya namaḥ। oṃ hāṃ cakrāya namaḥ eteṣāṃ naivedyādikaṃ datvā japāntaṃ saṃpūjya kuṇḍāntikaṃ vrajeyuḥ। ekācāryapakṣe kuṇḍāntikaṃ vrajet।

Catalog Entry Status

Complete

Key

transcripts_001106

Reuse

License

Cite as

Śivamaṇḍapapūjā, in Digital Collections, Institut Français de Pondichéry, Transcripts of the Indology Collection, consulted on September, 12th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/373691