Śivamaṇḍapapūjā
Manuscript No.
T0525a
Title Alternate Script
शिवमण्डपपूजा
Subject Description
Language
Script
Material
Condition
Good
Manuscript Extent
[Incomplete]
Folios in Text
34
Folio Range of Text
1 - 34
Lines per Side
20
Folios in Bundle
142+2=144
Width
21 cm
Length
33 cm
Bundle No.
T0525
Other Texts in Bundle
Miscellaneous Notes
Copied from a MS belonging to Candrasekhara Gurukkal, Tirukkalukkundram. There are 2 extra pages at the beginning of the text that contain the list of the contents
Manuscript Beginning
Page - 1, l - 1; śubham astu॥ ॥ avighnam astu॥ saṃkṣepaśivamaṇḍapa pūjā॥ atha deśikaḥ snānādikaṃ kṛtvā pādau prakṣālyācamya maṇḍapaṃ praviśya maṇḍapayajanārthaṃ saṃkalpya vighneśvarapūjā purassaraṃ puṇyāhaṃ vācayitvā indrapāvakayormadhye nityavat śivasūryaṃ saṃpūjya oṃ hraḥ astrāya phaḍiti hastatalapṛṣṭhe saṃśodhya, vauṣaḍanta mūlenāplāvya, aṅguṣthayo starjanībhyāṃ oṃ aṃ hṛdayāya namaḥ।
Manuscript Ending
Page - 34, l - 1; paṃcamāvaraṇe - oṃ hāṃ vajrāya namaḥ। oṃ hāṃ śaktaye namaḥ। oṃ hāṃ daṇḍāya namaḥ। oṃ hāṃ khaḍgāya namaḥ। oṃ hāṃ pāśāya namaḥ। oṃ hāṃ dhvajāya namaḥ। oṃ hāṃ gadāyai namaḥ। oṃ hāṃ triśūlāya namaḥ। oṃ hāṃ padmāya namaḥ। oṃ hāṃ cakrāya namaḥ eteṣāṃ naivedyādikaṃ datvā japāntaṃ saṃpūjya kuṇḍāntikaṃ vrajeyuḥ। ekācāryapakṣe kuṇḍāntikaṃ vrajet।
Catalog Entry Status
Complete
Key
transcripts_001106
Reuse
License
Cite as
Śivamaṇḍapapūjā,
in Digital Collections, Institut Français de Pondichéry,
Transcripts of the Indology Collection,
consulted on September, 12th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/373691