Pañcaviṃśatisnapanavidhi
Manuscript No.
T0525c
Title Alternate Script
पञ्चविंशतिस्नपनविधि
Language
Script
Material
Condition
Good
Manuscript Extent
[Incomplete]
Folios in Text
4
Folio Range of Text
41 - 44
Lines per Side
20
Folios in Bundle
142+2=144
Width
21 cm
Length
33 cm
Bundle No.
T0525
Other Texts in Bundle
Miscellaneous Notes
Copied from a MS belonging to Candrasekhara Gurukkal, Tirukkalukkundram
Manuscript Beginning
Page - 41, l - 1; śubham astu॥ avighnam astu॥ śivaviṣayaṃ॥ snapanavidhiḥ paṃcaviṃśati snapanam॥ pūrvādaparasūtraṃ 8 ॥ uttaradakṣiṇasūtraṃ 8 itukku padaṃ 49 ॥ sūtrāt sūtrāntaraṃ tālamānapramāṇaṃ। madhye navapadaṃ grāhyaṃ। tatparitaḥ ekapadaṃ lopyaṃ। aṣṭadvāraṃ। madhyapadaṃ śivakuṃbhaṃ vaddhanī śivakumbha(sya) paṃcaratnaṃ tāpaṃ
Manuscript Ending
Page - 44, l - 7; lokaprakāśakāśanāya namaḥ। lokasākṣyāsanāya namaḥ। trivikramāsanāya namaḥ। ādityāsanāya namaḥ। suryāsanāya namaḥ। aṃśumāline namaḥ। divākarāya namaḥ iti saṃpūjya mahādevāya namaḥ, śivāya namaḥ, rudrāya namaḥ, śaṃkarāya namaḥ, nīlalohitāya namaḥ, īśānāya namaḥ, vijayāya namaḥ, bhīmāya namaḥ, devadevāya namaḥ, bhavodbhavāya namaḥ, kapālīśāya namaḥ iti saṃpūjya
Catalog Entry Status
Complete
Key
transcripts_001108
Reuse
License
Cite as
Pañcaviṃśatisnapanavidhi,
in Digital Collections, Institut Français de Pondichéry,
Transcripts of the Indology Collection,
consulted on September, 12th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/373693