Pañcaviṃśatisnapanavidhi

Metadata

Bundle No.

T0525

Subject

Śaiva, Snapana

Language

Sanskrit

Creator

IFP and Muktabodha Indological Research Institute

Date Created

2006

Source

Institut Français de Pondichéry

Key

transcripts_001108

License

Type

Manuscript

Manuscript No.

T0525c

Title Alternate Script

पञ्चविंशतिस्नपनविधि

Subject Description

Language

Script

Material

Condition

Good

Manuscript Extent

[Incomplete]

Folios in Text

4

Folio Range of Text

41 - 44

Lines per Side

20

Folios in Bundle

142+2=144

Width

21 cm

Length

33 cm

Bundle No.

T0525

Miscellaneous Notes

Copied from a MS belonging to Candrasekhara Gurukkal, Tirukkalukkundram

Manuscript Beginning

Page - 41, l - 1; śubham astu॥ avighnam astu॥ śivaviṣayaṃ॥ snapanavidhiḥ paṃcaviṃśati snapanam॥ pūrvādaparasūtraṃ 8 ॥ uttaradakṣiṇasūtraṃ 8 itukku padaṃ 49 ॥ sūtrāt sūtrāntaraṃ tālamānapramāṇaṃ। madhye navapadaṃ grāhyaṃ। tatparitaḥ ekapadaṃ lopyaṃ। aṣṭadvāraṃ। madhyapadaṃ śivakuṃbhaṃ vaddhanī śivakumbha(sya) paṃcaratnaṃ tāpaṃ

Manuscript Ending

Page - 44, l - 7; lokaprakāśakāśanāya namaḥ। lokasākṣyāsanāya namaḥ। trivikramāsanāya namaḥ। ādityāsanāya namaḥ। suryāsanāya namaḥ। aṃśumāline namaḥ। divākarāya namaḥ iti saṃpūjya mahādevāya namaḥ, śivāya namaḥ, rudrāya namaḥ, śaṃkarāya namaḥ, nīlalohitāya namaḥ, īśānāya namaḥ, vijayāya namaḥ, bhīmāya namaḥ, devadevāya namaḥ, bhavodbhavāya namaḥ, kapālīśāya namaḥ iti saṃpūjya

Catalog Entry Status

Complete

Key

transcripts_001108

Reuse

License

Cite as

Pañcaviṃśatisnapanavidhi, in Digital Collections, Institut Français de Pondichéry, Transcripts of the Indology Collection, consulted on September, 12th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/373693