Aṣṭottaraśatakalaśasnapanavidhi

Metadata

Bundle No.

T0525

Subject

Śaiva, Kriyā, Snapana

Language

Sanskrit

Creator

IFP and Muktabodha Indological Research Institute

Date Created

2006

Source

Institut Français de Pondichéry

Key

transcripts_001109

License

Type

Manuscript

Manuscript No.

T0525d

Title Alternate Script

अष्टोत्तरशतकलशस्नपनविधि

Subject Description

Language

Script

Material

Condition

Good

Manuscript Extent

Complete

Folios in Text

4

Folio Range of Text

45 - 48

Lines per Side

20

Folios in Bundle

142+2=144

Width

21 cm

Length

33 cm

Bundle No.

T0525

Miscellaneous Notes

Copied from a MS belonging to Candrasekhara Gurukkal, Tirukkalukkundram

Manuscript Beginning

Page - 45, l - 1; śivamayam aṣṭottarakalaśa snapanam॥ pūrvādaparasūtraṃ 16 dakṣiṇottarasūtraṃ 16 itukku padaṃ 225. sūtrāt sūtrāntara tālamāna pramāṇaṃ madhye paṃcaviṃśati padaṃ grāhyaṃ tatparitaṃ dvipadaṃ tyajet। bāhyeṣu caturdikṣu madhye tritripadaṃ tyajet। dvādaśadvāraṃ madhye śivavyūhaṃ।

Manuscript Ending

Page - 48, l - 7; śrāddhārambhe virāme ca pādaśauce tathārcane। vikire piṇḍadāne ca ṣaṭsurācamanaṃ smṛtam॥ prāṇasya parvato grāhyaṃ apānasya tu dakṣiṇe vyānasya paścime deśe udānasyottare tathā। samānasya tu tanmadhye evaṃ prāṇāhutiḥ smṛtam॥ śivāya parabrahmaṇe namaḥ umāmaheśvaro rakṣatu॥

Catalog Entry Status

Complete

Key

transcripts_001109

Reuse

License

Cite as

Aṣṭottaraśatakalaśasnapanavidhi, in Digital Collections, Institut Français de Pondichéry, Transcripts of the Indology Collection, consulted on September, 12th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/373694