Aṣṭottaraśatakalaśasnapanavidhi
Manuscript No.
T0525d
Title Alternate Script
अष्टोत्तरशतकलशस्नपनविधि
Language
Script
Material
Condition
Good
Manuscript Extent
Complete
Folios in Text
4
Folio Range of Text
45 - 48
Lines per Side
20
Folios in Bundle
142+2=144
Width
21 cm
Length
33 cm
Bundle No.
T0525
Other Texts in Bundle
Miscellaneous Notes
Copied from a MS belonging to Candrasekhara Gurukkal, Tirukkalukkundram
Manuscript Beginning
Page - 45, l - 1; śivamayam aṣṭottarakalaśa snapanam॥ pūrvādaparasūtraṃ 16 dakṣiṇottarasūtraṃ 16 itukku padaṃ 225. sūtrāt sūtrāntara tālamāna pramāṇaṃ madhye paṃcaviṃśati padaṃ grāhyaṃ tatparitaṃ dvipadaṃ tyajet। bāhyeṣu caturdikṣu madhye tritripadaṃ tyajet। dvādaśadvāraṃ madhye śivavyūhaṃ।
Manuscript Ending
Page - 48, l - 7; śrāddhārambhe virāme ca pādaśauce tathārcane। vikire piṇḍadāne ca ṣaṭsurācamanaṃ smṛtam॥ prāṇasya parvato grāhyaṃ apānasya tu dakṣiṇe vyānasya paścime deśe udānasyottare tathā। samānasya tu tanmadhye evaṃ prāṇāhutiḥ smṛtam॥ śivāya parabrahmaṇe namaḥ umāmaheśvaro rakṣatu॥
Catalog Entry Status
Complete
Key
transcripts_001109
Reuse
License
Cite as
Aṣṭottaraśatakalaśasnapanavidhi,
in Digital Collections, Institut Français de Pondichéry,
Transcripts of the Indology Collection,
consulted on September, 12th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/373694