Agnikārya

Metadata

Bundle No.

T0525

Subject

Śaiva, Śaivasiddhānta, Kriyā, Agnikārya

Language

Sanskrit

Creator

IFP and Muktabodha Indological Research Institute

Date Created

2006

Source

Institut Français de Pondichéry

Key

transcripts_001107

License

Type

Manuscript

Manuscript No.

T0525b

Title Alternate Script

अग्निकार्य

Language

Script

Material

Condition

Good

Manuscript Extent

[Complete]

Folios in Text

7

Folio Range of Text

34 - 40

Lines per Side

20

Folios in Bundle

142+2=144

Width

21 cm

Length

33 cm

Bundle No.

T0525

Miscellaneous Notes

Copied from a MS belonging to Candrasekhara Gurukkal, Tirukkalukkundram

Manuscript Beginning

Page - 34, l - 9; agnikāryam agnau astreṇa saṃprokṣya aṣṭapuṣpikayā saṃpūjya paridhiṣu brahmaviṣṇurudra īśvarān sampūjya arghayitvā, viṣṭareṣu indrādīn saṃpūjya arghayitvā tataḥ sruksruvau sakuśāvūrdhva vadanādhomukhau gṛhītvā astreṇa saṃprokṣya kavacenāvakuṇṭhyābhyukṣyāgnau pratāpya bhrāmya,

Manuscript Ending

Page - 40, l - 7; tataḥ śrotravandanādikaṃ kṛtvā vahniṃ nirudhya homarakṣāmūlādi berāṇāṃ ca dāpayitvā ṛtvigbhissahadhṛtvā, īśāne mārute vā śūlaṃ samānīya antarbalibahirbaliṃ kṛtvā sthāpayet। astrayāgavidhiḥ॥ śubhaṃ bhavatunas sadā॥

Catalog Entry Status

Complete

Key

transcripts_001107

Reuse

License

Cite as

Agnikārya, in Digital Collections, Institut Français de Pondichéry, Transcripts of the Indology Collection, consulted on September, 12th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/373692