Viśeṣasandhi

Metadata

Bundle No.

T0525

Subject

Śaiva, Śaivasiddhānta, Kriyā

Language

Sanskrit

Creator

IFP and Muktabodha Indological Research Institute

Date Created

2006

Source

Institut Français de Pondichéry

Key

transcripts_001123

License

Type

Manuscript

Manuscript No.

T0525r

Title Alternate Script

विशेषसन्धि

Subject Description

Language

Script

Material

Condition

Good

Manuscript Extent

Complete

Folios in Text

7

Folio Range of Text

136 - 142

Lines per Side

20

Folios in Bundle

142+2=144

Width

21 cm

Length

33 cm

Bundle No.

T0525

Miscellaneous Notes

Copied from a MS belonging to Candrasekhara Gurukkal, Tirukkalukkundram. The source of the text is not traced

Manuscript Beginning

Page - 136, l - 1; ॥ śubham astu॥ viśeṣasandhiḥ॥ tataśca punarācamya pāṇyagreṇa gurūttamaḥ। brahmādi paṃcakaṃ sāṃgaṃ mūlavidyeśvarānapi। tatvānyadhipatīn sarvān dhyāyankālānta maṇḍale। caturthyantābhidhānena svāhāntena tu tarpayet। tato yajñopavītena munan kaṇṭhāvalaṃ binā। sanakādīn sa bhṛgvādīn sagotrapravarādhipān।

Manuscript Ending

Page - 142, l - 1; svadhā। oṃ hāṃ sarvebhyo bodhakebhyas svadhā oṃ hāṃ sarvebhyo gurubhyaḥ svadhā। oṃ hāṃ sarvebhyo ācāryebhyaḥ svadhā iti tarpayitvā kuśādīn tyaktvā samācamya bhasma sandhyārya aghoram ekaviṃśativāraṃ japed iti viśeṣasandhiḥ। hariḥ oṃ। śubham astu। sadāśivo rakṣatu।

Catalog Entry Status

Complete

Key

transcripts_001123

Reuse

License

Cite as

Viśeṣasandhi, in Digital Collections, Institut Français de Pondichéry, Transcripts of the Indology Collection, consulted on September, 12th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/373708