Bālasthāpanavidhi (Kāraṇe)
Manuscript No.
T0525o
Title Alternate Script
बालस्थापनविधि (कारणे)
Subject Description
Language
Script
Material
Condition
Good
Manuscript Extent
Complete
Folios in Text
4
Folio Range of Text
120 - 123
Lines per Side
20
Folios in Bundle
142+2=144
Width
21 cm
Length
33 cm
Bundle No.
T0525
Other Texts in Bundle
Miscellaneous Notes
Copied from a MS belonging to Candrasekhara Gurukkal, Tirukkalukkundram
Manuscript Beginning
Page - 120, l - 1; bālasthāpanam॥ atha vakṣye viśeṣeṇa bālasthāpanamucyate।garbhagehaṃ praviśyātha prāṇāyāma purassaram। saṃkalpaṃ ceti puṇyāhaṃ sāmānyārghyaṃ ca kalpitam। paṃcagavyena saṃsthāpya prokṣayet hṛdayena tu। aṅganyāsakaranyāsa mantaryāgantathaiva ca॥
Manuscript Ending
Page - 122, l - 18; upacārāṇi sarvāṇi bālasthāne tu kārayet। sakalānāntu sarveṣāṃ bālasthāne niveśayet। ihaiva putrān śrīmān sonte sāyujyam āpnuyāt। putrārthī labhate putrān dhanārthī dhanamāpnuyāt। jayārthī jayamāpnoti mokṣārthī mokṣamāpnuyāt। kāraṇe pratiṣṭhātantre kriyāpāde bālasthāpanavidhipaṭalaḥ॥ śubham astu - śrīgurubhyo namaḥ॥
Catalog Entry Status
Complete
Key
transcripts_001120
Reuse
License
Cite as
Bālasthāpanavidhi (Kāraṇe),
in Digital Collections, Institut Français de Pondichéry,
Transcripts of the Indology Collection,
consulted on September, 12th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/373705