Bālasthāpanavidhi (Kāraṇe)

Metadata

Bundle No.

T0525

Subject

Śaiva, Śaivasiddhānta, Kriyā

Language

Sanskrit

Creator

IFP and Muktabodha Indological Research Institute

Date Created

2006

Source

Institut Français de Pondichéry

Key

transcripts_001120

License

Type

Manuscript

Manuscript No.

T0525o

Title Alternate Script

बालस्थापनविधि (कारणे)

Subject Description

Language

Script

Material

Condition

Good

Manuscript Extent

Complete

Folios in Text

4

Folio Range of Text

120 - 123

Lines per Side

20

Folios in Bundle

142+2=144

Width

21 cm

Length

33 cm

Bundle No.

T0525

Miscellaneous Notes

Copied from a MS belonging to Candrasekhara Gurukkal, Tirukkalukkundram

Manuscript Beginning

Page - 120, l - 1; bālasthāpanam॥ atha vakṣye viśeṣeṇa bālasthāpanamucyate।garbhagehaṃ praviśyātha prāṇāyāma purassaram। saṃkalpaṃ ceti puṇyāhaṃ sāmānyārghyaṃ ca kalpitam। paṃcagavyena saṃsthāpya prokṣayet hṛdayena tu। aṅganyāsakaranyāsa mantaryāgantathaiva ca॥

Manuscript Ending

Page - 122, l - 18; upacārāṇi sarvāṇi bālasthāne tu kārayet। sakalānāntu sarveṣāṃ bālasthāne niveśayet। ihaiva putrān śrīmān sonte sāyujyam āpnuyāt। putrārthī labhate putrān dhanārthī dhanamāpnuyāt। jayārthī jayamāpnoti mokṣārthī mokṣamāpnuyāt। kāraṇe pratiṣṭhātantre kriyāpāde bālasthāpanavidhipaṭalaḥ॥ śubham astu - śrīgurubhyo namaḥ॥

Catalog Entry Status

Complete

Key

transcripts_001120

Reuse

License

Cite as

Bālasthāpanavidhi (Kāraṇe), in Digital Collections, Institut Français de Pondichéry, Transcripts of the Indology Collection, consulted on September, 12th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/373705