Aṣṭottaraśatakalaśasnapanavidhi
Manuscript No.
T0525j
Title Alternate Script
अष्टोत्तरशतकलशस्नपनविधि
Language
Script
Material
Condition
Good
Manuscript Extent
[Incomplete]
Folios in Text
4
Folio Range of Text
102 - 105
Lines per Side
20
Folios in Bundle
142+2=144
Width
21 cm
Length
33 cm
Bundle No.
T0525
Other Texts in Bundle
Miscellaneous Notes
Copied from a MS belonging to Candrasekhara Gurukkal, Tirukkalukkundram. There is a list of materials for the aṣṭottarasnapanakalaśa pūjā
Manuscript Beginning
Page - 102, l - 1; śivamayam॥ kāmike aṣṭottarakalaśa snapanam॥ madhye śivaṃ manonmanīṃ āsanādyāvaraṇāntaṃ saṃpūjya tatparitaḥ aṣṭakalaśeṣu aṣṭavidyeśvarān saṃpūjya, yathā - oṃ hāṃ anantāya namaḥ। oṃ hāṃ sūkṣmāya namaḥ। oṃ hāṃ śivottamāya namaḥ। oṃ hāṃ ekanetrāya namaḥ। oṃ hāṃ sūkṣmāya namaḥ। oṃ hāṃ śivottamāya namaḥ। oṃ hāṃ ekanetrāya namaḥ। oṃ hāṃ ekarūdrāya namaḥ। oṃ hāṃ trimūrtaye namaḥ।
Manuscript Ending
Page - 105, l -4; tarudrān saṃpūjya, naivedyādi sarvopacāraissaṃpūjya kuṇḍāntikaṃ vrajet। lokeśāya namaḥ। balāya namaḥ। ākramyāya namaḥ। prabhave namaḥ। śaktine namaḥ। vicarantine namaḥ। mahāvedāya namaḥ। lokapālāya namaḥ।
Catalog Entry Status
Complete
Key
transcripts_001115
Reuse
License
Cite as
Aṣṭottaraśatakalaśasnapanavidhi,
in Digital Collections, Institut Français de Pondichéry,
Transcripts of the Indology Collection,
consulted on September, 12th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/373700