Pañcagavya

Metadata

Bundle No.

T0525

Subject

Śaiva, Kriyā

Language

Sanskrit

Creator

IFP and Muktabodha Indological Research Institute

Date Created

2006

Source

Institut Français de Pondichéry

Key

transcripts_001117

License

Type

Manuscript

Manuscript No.

T0525l

Title Alternate Script

पञ्चगव्य

Subject Description

Language

Script

Material

Condition

Good

Manuscript Extent

[Complete]

Folios in Text

1

Folio Range of Text

109

Lines per Side

18

Folios in Bundle

142+2=144

Width

21 cm

Length

33 cm

Bundle No.

T0525

Miscellaneous Notes

Copied from a MS belonging to Candrasekhara Gurukkal, Tirukkalukkundram

Manuscript Beginning

Page - 109, l - 1; paṃcagavyam॥ tatra sthaṇḍile navapadaṃ vidhāya madhye oṃ hāṃ śivatatva koṣṭhāya namaḥ iti koṣṭhaṃ oṃ hāṃ supratiṣṭha pātrāya namaḥ iti pātraṃ tatra paraḥ īśānena saṃpūjya sakṛdabhimantraya evaṃ pūrve oṃ sadāśiva tatva koṣṭhāya namaḥ। oṃ hāṃ suśāntaṃ pātrāya namaḥ। dadhitatpuruṣeṇa dviḥ dakṣiṇe। oṃ hāṃ vidyātattvakoṣṭhāya nanmaḥ।

Manuscript Ending

Page - 109, l - 14; namaḥ .....ṇamaḥ tatra kuśodakaṃ mūlena ṣoḍhā ityamabhimantrya gomayādīni saṃhāramārgeṇānte kuśodakaṃ ca mūlena saṃyojya puanssakuśa - - - sthaṃ kṛtvā saṃraksyāvakuṇṭhya - - - kuryāt। prāyaścitta viṣaye mūlena aṣṭottaraśatam abhimantrayet। paṃcagavye na yāgopakaraṇa dravyajātamastreṇa prokṣayet।

Catalog Entry Status

Complete

Key

transcripts_001117

Reuse

License

Cite as

Pañcagavya, in Digital Collections, Institut Français de Pondichéry, Transcripts of the Indology Collection, consulted on September, 12th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/373702