Pañcagavya
Manuscript No.
T0525l
Title Alternate Script
पञ्चगव्य
Language
Script
Material
Condition
Good
Manuscript Extent
[Complete]
Folios in Text
1
Folio Range of Text
109
Lines per Side
18
Folios in Bundle
142+2=144
Width
21 cm
Length
33 cm
Bundle No.
T0525
Other Texts in Bundle
Miscellaneous Notes
Copied from a MS belonging to Candrasekhara Gurukkal, Tirukkalukkundram
Manuscript Beginning
Page - 109, l - 1; paṃcagavyam॥ tatra sthaṇḍile navapadaṃ vidhāya madhye oṃ hāṃ śivatatva koṣṭhāya namaḥ iti koṣṭhaṃ oṃ hāṃ supratiṣṭha pātrāya namaḥ iti pātraṃ tatra paraḥ īśānena saṃpūjya sakṛdabhimantraya evaṃ pūrve oṃ sadāśiva tatva koṣṭhāya namaḥ। oṃ hāṃ suśāntaṃ pātrāya namaḥ। dadhitatpuruṣeṇa dviḥ dakṣiṇe। oṃ hāṃ vidyātattvakoṣṭhāya nanmaḥ।
Manuscript Ending
Page - 109, l - 14; namaḥ .....ṇamaḥ tatra kuśodakaṃ mūlena ṣoḍhā ityamabhimantrya gomayādīni saṃhāramārgeṇānte kuśodakaṃ ca mūlena saṃyojya puanssakuśa - - - sthaṃ kṛtvā saṃraksyāvakuṇṭhya - - - kuryāt। prāyaścitta viṣaye mūlena aṣṭottaraśatam abhimantrayet। paṃcagavye na yāgopakaraṇa dravyajātamastreṇa prokṣayet।
Catalog Entry Status
Complete
Key
transcripts_001117
Reuse
License
Cite as
Pañcagavya,
in Digital Collections, Institut Français de Pondichéry,
Transcripts of the Indology Collection,
consulted on September, 12th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/373702