Agnikārya
Manuscript No.
T0525g
Title Alternate Script
अग्निकार्य
Subject Description
Language
Script
Material
Condition
Good
Manuscript Extent
Incomplete
Folios in Text
10
Folio Range of Text
53 - 62
Lines per Side
20
Folios in Bundle
142+2=144
Width
21 cm
Length
33 cm
Bundle No.
T0525
Other Texts in Bundle
Miscellaneous Notes
Copied from a MS belonging to Candrasekhara Gurukkal, Tirukkalukkundram
Manuscript Beginning
Page - 53, l - 1; śubham astu॥ avighnam astu॥ agnikāryam॥ tatra anāmikāṃguṣṭhābhyāṃ nyastamūlena cakṣuṣā kuṇḍasya nirīkṣaṇaṃ śivamantreṇa prokṣaṇam tāḍanaṃ kuśaiḥ huṃphaḍantakāstreṇākṣyukṣaṇaṃ vau ṣaḍanta kavacena khananāvakīraṇa pūraṇa samīkaraṇa secana kuṭṭana sammārjana samālepanāni khaḍgena kuśena vidhāya kuṇḍamadhyapūrvayottara paścimeṣu śāntyātītakalāmantrān nyastvā
Manuscript Ending
Page - 62, l - 1; yadvāsa ca raktadhanutryakṣaṃ śivāyudhaṃ bhujānvitam itthamagnindhyātvā, agne tvamaiśvarantejaḥ pāvanaṃ paramaṃ yataḥ। tasmāt tvadīya hṛtpadme saṃsthāpya tarpayāmyaham॥ ityājñāṃ prārthya, agner vigraha madhyanāḍyāṃ praviśya tadīya hṛtpadme pūrvavat sāsanaṃ bhagavantaṃ sa bhāsvaraṃ sāvaraṇam abhyarcya - - - ॥ sāṃbaśivorakṣatu॥
Catalog Entry Status
Complete
Key
transcripts_001112
Reuse
License
Cite as
Agnikārya,
in Digital Collections, Institut Français de Pondichéry,
Transcripts of the Indology Collection,
consulted on September, 12th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/373697