Agnikārya

Metadata

Bundle No.

T0525

Subject

Śaiva, Śaivasiddhānta, Agnikārya

Language

Sanskrit

Creator

IFP and Muktabodha Indological Research Institute

Date Created

2006

Source

Institut Français de Pondichéry

Key

transcripts_001112

License

Type

Manuscript

Manuscript No.

T0525g

Title Alternate Script

अग्निकार्य

Subject Description

Language

Script

Material

Condition

Good

Manuscript Extent

Incomplete

Folios in Text

10

Folio Range of Text

53 - 62

Lines per Side

20

Folios in Bundle

142+2=144

Width

21 cm

Length

33 cm

Bundle No.

T0525

Miscellaneous Notes

Copied from a MS belonging to Candrasekhara Gurukkal, Tirukkalukkundram

Manuscript Beginning

Page - 53, l - 1; śubham astu॥ avighnam astu॥ agnikāryam॥ tatra anāmikāṃguṣṭhābhyāṃ nyastamūlena cakṣuṣā kuṇḍasya nirīkṣaṇaṃ śivamantreṇa prokṣaṇam tāḍanaṃ kuśaiḥ huṃphaḍantakāstreṇākṣyukṣaṇaṃ vau ṣaḍanta kavacena khananāvakīraṇa pūraṇa samīkaraṇa secana kuṭṭana sammārjana samālepanāni khaḍgena kuśena vidhāya kuṇḍamadhyapūrvayottara paścimeṣu śāntyātītakalāmantrān nyastvā

Manuscript Ending

Page - 62, l - 1; yadvāsa ca raktadhanutryakṣaṃ śivāyudhaṃ bhujānvitam itthamagnindhyātvā, agne tvamaiśvarantejaḥ pāvanaṃ paramaṃ yataḥ। tasmāt tvadīya hṛtpadme saṃsthāpya tarpayāmyaham॥ ityājñāṃ prārthya, agner vigraha madhyanāḍyāṃ praviśya tadīya hṛtpadme pūrvavat sāsanaṃ bhagavantaṃ sa bhāsvaraṃ sāvaraṇam abhyarcya - - - ॥ sāṃbaśivorakṣatu॥

Catalog Entry Status

Complete

Key

transcripts_001112

Reuse

License

Cite as

Agnikārya, in Digital Collections, Institut Français de Pondichéry, Transcripts of the Indology Collection, consulted on September, 12th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/373697