Mṛtyuñjayapūjā
Manuscript No.
T0525k
Title Alternate Script
मृत्युञ्जयपूजा
Language
Script
Material
Condition
Good
Manuscript Extent
[Incomplete]
Folios in Text
3
Folio Range of Text
106 - 108
Lines per Side
20
Folios in Bundle
142+2=144
Width
21 cm
Length
33 cm
Bundle No.
T0525
Other Texts in Bundle
Miscellaneous Notes
Copied from a MS belonging to Candrasekhara Gurukkal, Tirukkalukkundram
Text Contents
1.Page 106 - 107.mṛtyuñjayapūjāhomavidhānam.
2.Page 107 - 108.mṛtyuñjayadhyānam.
3.Page 108.dānamantraḥ.
See more
Manuscript Beginning
Page - 106, l - 1; śānti mṛtyuñjayapūjāhomavidhānaṃ॥ oṃ hāṃ pāśupatāstrāsanāy huṃ phaṇṇamaḥ। ityāsanaṃ oṃ hāṃ pāśupatāstramūrtaye huṃ phaṇṇamaḥ। oṃ huṃ netrebhyo huṃ phaṇṇamaḥ iti netraṃ ca saṃpūjya। oṃ śliṃ paṃ śuṃ huṃ paṇṇamaḥ ityāvāhya sthāpanādikaṃ kṛtvā oṃ hṛdayāya huṃ phaṇṇayaḥ oṃ ślīṃ śirase huṃ phaṇṇamaḥ। oṃ huṃ phaṇṇamaḥ।
Manuscript Ending
Page - 108, l - 18; sarvaiśvarya samāyukto ṛṇādrogātpramucyate। sarvadoṣa vinirmukto sarvasaṃpattimānsadā। punarvasubhyāṃ namaḥ। ādityāya namaḥ ditaye namaḥ। aditaye namaḥ। punarvasusyādādityaḥ aditiśca ditismṛtaḥ॥
Catalog Entry Status
Complete
Key
transcripts_001116
Reuse
License
Cite as
Mṛtyuñjayapūjā,
in Digital Collections, Institut Français de Pondichéry,
Transcripts of the Indology Collection,
consulted on September, 12th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/373701