Saṃkṣepavedikārcanā
Manuscript No.
T0525i
Title Alternate Script
संक्षेपवेदिकार्चना
Language
Script
Material
Condition
Good
Manuscript Extent
[Complete]
Folios in Text
32
Folio Range of Text
70 - 101
Lines per Side
20
Folios in Bundle
142+2=144
Width
21 cm
Length
33 cm
Bundle No.
T0525
Other Texts in Bundle
Miscellaneous Notes
Copied from a MS belonging to Candrasekhara Gurukkal, Tirukkalukkundram
Text Contents
1.Page 70 - 74.saṃkṣepavedikārcanam devyāḥ.
2.Page 75 - 83.saṃkṣepavedikārcanam vighneśvarasya.
3.Page 84 - 101.saṃkṣepavedikārcanam subrahmaṇyasya.
See more
Manuscript Beginning
Page - 70, l - 1; ॥ devī saṃkṣepam॥ pīṭhasyādhobhāgamadhyataḥ - adhaḥ kūrma śilāsīnāṃ kṣīroda sitavigrahām। maulau bījāṃkurākārāṃ varadāmabhaya pradām। pāśāṃkuśadharāṃ śaktiṃ kriyāmādhāra rūpiṇīm। oṃ hrīṃ ādhāraśaktaye namaḥ। oṃ hrīṃ anantāsanāya namaḥ। oṃ hrīṃ anantāya namaḥ। oṃ hrīṃ anantāsanāya namaḥ। oṃ hrīṃ anantāya namaḥ। oṃ hrīṃ vairāgyāya namaḥ।
Manuscript Ending
Page - 101, l - 16; paṃcāvaraṇe - oṃ sāṃ vajrāya namaḥ। oṃ sāṃ śaktaye namaḥ। daṇḍāya namaḥ। khaḍgāya namaḥ। pāśāya namaḥ। dhvajāya namaḥ। gadāya namaḥ। triśūlāya namaḥ। padmāya namaḥ। cakrāya namaḥ। ityāvā - pūjya naivedyādi datvā japāntamabhyarcya kuṇḍāntikaṃ vrajet॥ śubham।
Catalog Entry Status
Complete
Key
transcripts_001114
Reuse
License
Cite as
Saṃkṣepavedikārcanā,
in Digital Collections, Institut Français de Pondichéry,
Transcripts of the Indology Collection,
consulted on September, 12th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/373699