Bhūtaśuddhi

Metadata

Bundle No.

T0525

Subject

Śaiva, Śaivasiddhānta, Kriyā

Language

Sanskrit

Creator

IFP and Muktabodha Indological Research Institute

Date Created

2006

Source

Institut Français de Pondichéry

Key

transcripts_001119

License

Type

Manuscript

Manuscript No.

T0525n

Title Alternate Script

भूतशुद्धि

Subject Description

Language

Script

Material

Condition

Good

Manuscript Extent

Incomplete

Folios in Text

8

Folio Range of Text

112 - 119

Lines per Side

20

Folios in Bundle

142+2=144

Width

21 cm

Length

33 cm

Bundle No.

T0525

Miscellaneous Notes

Copied from a MS belonging to Candrasekhara Gurukkal, Tirukkalukkundram

Manuscript Beginning

Page - 112, l - 1; bhūtaśuddhiḥ॥ pādāṃguṣṭha dvayādārabhya yāva - - - rūpā mūrdhvaṃ brahmabilāntam ekarūpāṃ hṛt kaṇṭhādiṣv iḍā piṃgalābhyāṃ saṃyuktāmadhomukha padma mukulayuktāṃ suṣirarūpāṃ suṣumnāṃ saṃcintya tasya evāntarbahiḥ sravadamṛtadhārāṃ paramavyoma rūpiṇīṃ śaktiṃ vibhāvya madhye hūkārajvalantaṃ saṃcintya pūrakaṃ kumbhakaṃ ca kṛtvā hūṃkāre cittaṃ niveśya vāyumūrdhvaṃ virecayan।

Manuscript Ending

Page - 119, l - 10; astreṇa saṃrakṣya kavacenāvakuṇṭhya dhenumudrayā vauṣaḍantamūlena prarocayet। tajjalairātmānam astreṇa saṃprokṣya puṣpādi pūjopakaraṇa dravyajātamastreṇa saṃprokṣya kavacenābhyukṣya, hṛdayenābhimantrya, kavacenāvakuṇṭhya, dhenumudrayā mṛtīkṛtya, tajjalaiḥ pūjopakaraṇa dravyajātam ātmānaṃ saṃprokṣya - śubham astu॥

Catalog Entry Status

Complete

Key

transcripts_001119

Reuse

License

Cite as

Bhūtaśuddhi, in Digital Collections, Institut Français de Pondichéry, Transcripts of the Indology Collection, consulted on September, 12th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/373704