Upabhedakāraṇāgama - Saurapratiṣṭhāvidhi
Metadata
Bundle No.
RE19029
                                Type
Manuscrit
                                Subject
Śaiva, Śaivasiddhānta, Āgama, Pratiṣṭhā
                                Language
Sanskrit
                                Creator
subrahma.nyakurukkal
                                Date Created
2009-2010
                                Source
Institut Français de Pondichéry
                                License
Key
manuscripts_004048
                                
            
        Manuscript No.
RE19029a
                                Title Alternate Script
उपभेदकारणागम - सौरप्रतिष्ठाविधि
                                Subject Description
Language
Script
Scribe
Subrahmaṇyakurukkal
                                Type
Manuscript
                                Material
Condition
Good
                                Folios in Text
3
                                Folio Range of Text
1a - 3a
                                Lines per Side
7
                                Folios in Bundle
164
                                Width
3.5 cm
                                Length
40.5 cm
                                Bundle No.
RE19029
                                Other Texts in Bundle
Previous Owner
subrahmaṇyan gurukkal
                                Miscellaneous Notes
Similar to Catṇo. 91.10. This text deals with the establishing the idol of sūrya in the temple. According to the colophon it is an upāgama of the kāraṇāgama-14th mūlāgama. There is a transcript copy of this Ms. in IFI, bearing no. 776
                                Manuscript Beginning
bhāskarasya pratiṣṭhāntu vakṣye'haṃ trikalādayaḥ। sarvapāpapraśamanaṃ sarvamṛtyunivāraṇam। bhakāraṃ bhāgyavṛddhiñ ca skakāraṃ duḥkhanāśanam। bhāskarasya vidhīyante prakhyāto śivatantrakam। devasya dakṣiṇe netre codbhavaṃ lokarakṣakam। bhāskarasya tu bhedāni dvādaśāḥ (daśa) parikīrtitāḥ।
                                Manuscript Ending
loke andhakabhānuś ca tat kāle cotsavaṃ kuru। ajakampanapātāle iti brūhi śivājñayā। sarvapāpapraśamanaṃ akṣiroganivāraṇam। evaṃ yaḥ kurute martyassa puṇyāṃ gatim āpnuyāt। iti upabhedakāraṇe saurapratiṣṭhāvidhipaṭalaḥ॥
                                Catalog Entry Status
Complete
                                No. in Descriptive Catalog
324.1
                                Key
manuscripts_004048
                                Reuse
License
Cite as
            Upabhedakāraṇāgama - Saurapratiṣṭhāvidhi, 
            in Digital Collections, Institut Français de Pondichéry, 
            Manuscripts of the Indology Collection, 
            consulted on November, 4th  2025,             https://digitalcollections.ifpindia.org/s/manuscripts/item/381197        
    