Upabhedakāraṇāgama - Saurapratiṣṭhāvidhi

Metadata

Bundle No.

RE19029

Type

Manuscrit

Subject

Śaiva, Śaivasiddhānta, Āgama, Pratiṣṭhā

Language

Sanskrit

Creator

subrahma.nyakurukkal

Date Created

2009-2010

Source

Institut Français de Pondichéry

License

Key

manuscripts_004048

Manuscript No.

RE19029a

Title Alternate Script

उपभेदकारणागम - सौरप्रतिष्ठाविधि

Language

Script

Scribe

Subrahmaṇyakurukkal

Type

Manuscript

Material

Condition

Good

Folios in Text

3

Folio Range of Text

1a - 3a

Lines per Side

7

Folios in Bundle

164

Width

3.5 cm

Length

40.5 cm

Bundle No.

RE19029

Other Texts in Bundle

Previous Owner

subrahmaṇyan gurukkal

Miscellaneous Notes

Similar to Catṇo. 91.10. This text deals with the establishing the idol of sūrya in the temple. According to the colophon it is an upāgama of the kāraṇāgama-14th mūlāgama. There is a transcript copy of this Ms. in IFI, bearing no. 776

Manuscript Beginning

bhāskarasya pratiṣṭhāntu vakṣye'haṃ trikalādayaḥ। sarvapāpapraśamanaṃ sarvamṛtyunivāraṇam। bhakāraṃ bhāgyavṛddhiñ ca skakāraṃ duḥkhanāśanam। bhāskarasya vidhīyante prakhyāto śivatantrakam। devasya dakṣiṇe netre codbhavaṃ lokarakṣakam। bhāskarasya tu bhedāni dvādaśāḥ (daśa) parikīrtitāḥ।

Manuscript Ending

loke andhakabhānuś ca tat kāle cotsavaṃ kuru। ajakampanapātāle iti brūhi śivājñayā। sarvapāpapraśamanaṃ akṣiroganivāraṇam। evaṃ yaḥ kurute martyassa puṇyāṃ gatim āpnuyāt। iti upabhedakāraṇe saurapratiṣṭhāvidhipaṭalaḥ॥

Catalog Entry Status

Complete

No. in Descriptive Catalog

324.1

Key

manuscripts_004048

Reuse

License

Cite as

Upabhedakāraṇāgama - Saurapratiṣṭhāvidhi, in Digital Collections, Institut Français de Pondichéry, Manuscripts of the Indology Collection, consulted on April, 19th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/381197