Upabhedakāraṇāgama - Saurapratiṣṭhāvidhi
Metadata
Bundle No.
RE19029
Type
Manuscrit
Subject
Śaiva, Śaivasiddhānta, Āgama, Pratiṣṭhā
Language
Sanskrit
Creator
subrahma.nyakurukkal
Date Created
2009-2010
Source
Institut Français de Pondichéry
License
Key
manuscripts_004048

Manuscript No.
RE19029a
Title Alternate Script
उपभेदकारणागम - सौरप्रतिष्ठाविधि
Subject Description
Language
Script
Scribe
Subrahmaṇyakurukkal
Type
Manuscript
Material
Condition
Good
Folios in Text
3
Folio Range of Text
1a - 3a
Lines per Side
7
Folios in Bundle
164
Width
3.5 cm
Length
40.5 cm
Bundle No.
RE19029
Other Texts in Bundle
Previous Owner
subrahmaṇyan gurukkal
Miscellaneous Notes
Similar to Catṇo. 91.10. This text deals with the establishing the idol of sūrya in the temple. According to the colophon it is an upāgama of the kāraṇāgama-14th mūlāgama. There is a transcript copy of this Ms. in IFI, bearing no. 776
Manuscript Beginning
bhāskarasya pratiṣṭhāntu vakṣye'haṃ trikalādayaḥ। sarvapāpapraśamanaṃ sarvamṛtyunivāraṇam। bhakāraṃ bhāgyavṛddhiñ ca skakāraṃ duḥkhanāśanam। bhāskarasya vidhīyante prakhyāto śivatantrakam। devasya dakṣiṇe netre codbhavaṃ lokarakṣakam। bhāskarasya tu bhedāni dvādaśāḥ (daśa) parikīrtitāḥ।
Manuscript Ending
loke andhakabhānuś ca tat kāle cotsavaṃ kuru। ajakampanapātāle iti brūhi śivājñayā। sarvapāpapraśamanaṃ akṣiroganivāraṇam। evaṃ yaḥ kurute martyassa puṇyāṃ gatim āpnuyāt। iti upabhedakāraṇe saurapratiṣṭhāvidhipaṭalaḥ॥
Catalog Entry Status
Complete
No. in Descriptive Catalog
324.1
Key
manuscripts_004048
Reuse
License
Cite as
Upabhedakāraṇāgama - Saurapratiṣṭhāvidhi,
in Digital Collections, Institut Français de Pondichéry,
Manuscripts of the Indology Collection,
consulted on April, 19th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/381197