Vīrāgama - Vṛṣabhapratiṣṭhāvidhi
Metadata
Bundle No.
RE19029
Type
Manuscrit
Subject
Śaiva, Śaivasiddhānta, Āgama, Pratiṣṭhā
Language
Sanskrit
Creator
subrahma.nyakurukkal
Date Created
2009-2010
Source
Institut Français de Pondichéry
License
Key
manuscripts_004069

Manuscript No.
RE19029kk
Title Alternate Script
वीरागम - वृषभप्रतिष्ठाविधि
Subject Description
Language
Script
Scribe
Subrahmaṇyakurukkal
Type
Manuscript
Material
Condition
Good
Folios in Text
2
Folio Range of Text
161b - 162b
Lines per Side
7
Folios in Bundle
164
Width
3.5 cm
Length
40.5 cm
Bundle No.
RE19029
Other Texts in Bundle
Previous Owner
subrahmaṇyan gurukkal
Miscellaneous Notes
This text deals with theinstallation of vṛṣabha, śiva's vehicle. Though the colophon mentions it to be part of the kāraṇāgama, the printed edition CP, pp.339-40 differs much from the text under notice.This forms part of the vīrāgama IFI.T. 47, pp.126-133
Manuscript Beginning
praṇamya bhagavantaṃ hi brahmā vacanamabravīt। vṛṣabhasthāpanaṃ ko vā tatsarvaṃ brūhi me prabho। īśvara uvāca tatsarvam akhilaṃ vakṣye 'sṛṇuṣva kamalāsana। pūjāṃśoccaparamāṇena adhamaṃ vṛṣabhaṃ bhavet। pūjāṃśaṃ pañcadhā bhitvā ekāṃśena samanvitam॥
Manuscript Ending
havirdadyāt viśeṣeṇa tāmbūlandāpayet tataḥ। ācāryadakṣiṇāndadyāt padādīn pūjayet tataḥ। brāhmaṇān bhojayet tatra janān sarvān ca bhojayet। evaṃ yaḥ kurute martyassa puṇyāṃ gatimāpnuyāt। iti kārṇe pratiṣṭhātantre vṛṣabhadevapratiṣṭhāvidhipaṭalaḥ।
Catalog Entry Status
Complete
No. in Descriptive Catalog
324.37
Key
manuscripts_004069
Reuse
License
Cite as
Vīrāgama - Vṛṣabhapratiṣṭhāvidhi,
in Digital Collections, Institut Français de Pondichéry,
Manuscripts of the Indology Collection,
consulted on April, 19th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/381218