Vīrāgama - Vṛṣabhapratiṣṭhāvidhi

Metadata

Bundle No.

RE19029

Type

Manuscrit

Subject

Śaiva, Śaivasiddhānta, Āgama, Pratiṣṭhā

Language

Sanskrit

Creator

subrahma.nyakurukkal

Date Created

2009-2010

Source

Institut Français de Pondichéry

License

Key

manuscripts_004069

Manuscript No.

RE19029kk

Title Alternate Script

वीरागम - वृषभप्रतिष्ठाविधि

Language

Script

Scribe

Subrahmaṇyakurukkal

Type

Manuscript

Material

Condition

Good

Folios in Text

2

Folio Range of Text

161b - 162b

Lines per Side

7

Folios in Bundle

164

Width

3.5 cm

Length

40.5 cm

Bundle No.

RE19029

Other Texts in Bundle

Previous Owner

subrahmaṇyan gurukkal

Miscellaneous Notes

This text deals with theinstallation of vṛṣabha, śiva's vehicle. Though the colophon mentions it to be part of the kāraṇāgama, the printed edition CP, pp.339-40 differs much from the text under notice.This forms part of the vīrāgama IFI.T. 47, pp.126-133

Manuscript Beginning

praṇamya bhagavantaṃ hi brahmā vacanamabravīt। vṛṣabhasthāpanaṃ ko vā tatsarvaṃ brūhi me prabho। īśvara uvāca tatsarvam akhilaṃ vakṣye 'sṛṇuṣva kamalāsana। pūjāṃśoccaparamāṇena adhamaṃ vṛṣabhaṃ bhavet। pūjāṃśaṃ pañcadhā bhitvā ekāṃśena samanvitam॥

Manuscript Ending

havirdadyāt viśeṣeṇa tāmbūlandāpayet tataḥ। ācāryadakṣiṇāndadyāt padādīn pūjayet tataḥ। brāhmaṇān bhojayet tatra janān sarvān ca bhojayet। evaṃ yaḥ kurute martyassa puṇyāṃ gatimāpnuyāt। iti kārṇe pratiṣṭhātantre vṛṣabhadevapratiṣṭhāvidhipaṭalaḥ।

Catalog Entry Status

Complete

No. in Descriptive Catalog

324.37

Key

manuscripts_004069

Reuse

License

Cite as

Vīrāgama - Vṛṣabhapratiṣṭhāvidhi, in Digital Collections, Institut Français de Pondichéry, Manuscripts of the Indology Collection, consulted on April, 19th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/381218