Kāraṇāgama (Pūrva) - Liṅgodbhavapratiṣṭhāvidhi

Metadata

Bundle No.

RE19029

Type

Manuscrit

Subject

Śaiva, Śaivasiddhānta, Āgama, Pratiṣṭhā

Language

Sanskrit

Creator

subrahma.nyakurukkal

Date Created

2009-2010

Source

Institut Français de Pondichéry

License

Key

manuscripts_004066

Manuscript No.

RE19029j

Title Alternate Script

कारणागम (पूर्व) - लिङ्गोद्भवप्रतिष्ठाविधि

Language

Script

Scribe

Subrahmaṇyakurukkal

Type

Manuscript

Material

Condition

Good

Folios in Text

4

Folio Range of Text

40b - 43b

Lines per Side

7

Folios in Bundle

164

Width

3.5 cm

Length

40.5 cm

Bundle No.

RE19029

Other Texts in Bundle

Previous Owner

subrahmaṇyan gurukkal

Miscellaneous Notes

The procedure given here for the installation of li'ngodbhava is almost the same as the published kāraṇāgama (pūrva), SIAA edn, pp.411-416

Manuscript Beginning

sthāpanaṃ tu pravakṣyāmi varaṃ liṅgodbhavasya tu। jayakaraṃ śrīkaraṃ rājarāṣṭravivardhanam। uttarāyaṇakāle tu śuklapakṣe śubhe dine। śubhavārādibhiryukte pratiṣṭhāṃ samyagācaret। ratnanyāsantu kartavyaṃ kuryān nayanamokṣaṇam। netradvayayute ṛkṣe sumuhūrte sulagnake।

Manuscript Ending

utsavaṃ kārayet paścāt yathāvidhipurassaram। evaṃ yaḥ kurute martyaḥ sa puṇyāṃ gatimāpnuyāt। iti kāreṇa pratiṣṭhātantre li'ngodbhavasthāpanaṃ catvāriṃśatipaṭalaḥ। dhyānam : devaṃ garbhagṛhasya mānakalite liṅge jaṭāśekharaṃ kaṭyāsaktakaraṃ paratra dadhataṃ kṛṣṇaṃ mṛgañ cābhayaṃ savye ṭaṅkam ameyapādamakuṭaṃ brahmācyutābhyāṃ yutaṃ ūrdhvādhasthitahaṃsakolamamalaṃ liṅgodbhavaṃ bhāvayet। hariḥ om॥

Bibliography

Printed under the title: kāraṇāgama, pub. Mayilai Alagappa Mudaliyar, Chennai, 1921

Catalog Entry Status

Complete

No. in Descriptive Catalog

324.10

Key

manuscripts_004066

Reuse

License

Cite as

Kāraṇāgama (Pūrva) - Liṅgodbhavapratiṣṭhāvidhi, in Digital Collections, Institut Français de Pondichéry, Manuscripts of the Indology Collection, consulted on April, 19th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/381215