Kāraṇāgama (Pūrva) - Liṅgodbhavapratiṣṭhāvidhi
Metadata
Bundle No.
RE19029
Type
Manuscrit
Subject
Śaiva, Śaivasiddhānta, Āgama, Pratiṣṭhā
Language
Sanskrit
Creator
subrahma.nyakurukkal
Date Created
2009-2010
Source
Institut Français de Pondichéry
License
Key
manuscripts_004066

Manuscript No.
RE19029j
Title Alternate Script
कारणागम (पूर्व) - लिङ्गोद्भवप्रतिष्ठाविधि
Subject Description
Language
Script
Scribe
Subrahmaṇyakurukkal
Type
Manuscript
Material
Condition
Good
Folios in Text
4
Folio Range of Text
40b - 43b
Lines per Side
7
Folios in Bundle
164
Width
3.5 cm
Length
40.5 cm
Bundle No.
RE19029
Other Texts in Bundle
Previous Owner
subrahmaṇyan gurukkal
Miscellaneous Notes
The procedure given here for the installation of li'ngodbhava is almost the same as the published kāraṇāgama (pūrva), SIAA edn, pp.411-416
Manuscript Beginning
sthāpanaṃ tu pravakṣyāmi varaṃ liṅgodbhavasya tu। jayakaraṃ śrīkaraṃ rājarāṣṭravivardhanam। uttarāyaṇakāle tu śuklapakṣe śubhe dine। śubhavārādibhiryukte pratiṣṭhāṃ samyagācaret। ratnanyāsantu kartavyaṃ kuryān nayanamokṣaṇam। netradvayayute ṛkṣe sumuhūrte sulagnake।
Manuscript Ending
utsavaṃ kārayet paścāt yathāvidhipurassaram। evaṃ yaḥ kurute martyaḥ sa puṇyāṃ gatimāpnuyāt। iti kāreṇa pratiṣṭhātantre li'ngodbhavasthāpanaṃ catvāriṃśatipaṭalaḥ। dhyānam : devaṃ garbhagṛhasya mānakalite liṅge jaṭāśekharaṃ kaṭyāsaktakaraṃ paratra dadhataṃ kṛṣṇaṃ mṛgañ cābhayaṃ savye ṭaṅkam ameyapādamakuṭaṃ brahmācyutābhyāṃ yutaṃ ūrdhvādhasthitahaṃsakolamamalaṃ liṅgodbhavaṃ bhāvayet। hariḥ om॥
Bibliography
Printed under the title: kāraṇāgama, pub. Mayilai Alagappa Mudaliyar, Chennai, 1921
Catalog Entry Status
Complete
No. in Descriptive Catalog
324.10
Key
manuscripts_004066
Reuse
License
Cite as
Kāraṇāgama (Pūrva) - Liṅgodbhavapratiṣṭhāvidhi,
in Digital Collections, Institut Français de Pondichéry,
Manuscripts of the Indology Collection,
consulted on April, 19th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/381215