Cintyaviṣva - Liṅgasthāpanavidhi

Metadata

Bundle No.

RE19029

Type

Manuscrit

Subject

Śaiva, Śaivasiddhānta, Āgama, Pratiṣṭhā

Language

Sanskrit

Creator

subrahma.nyakurukkal

Date Created

2009-2010

Source

Institut Français de Pondichéry

License

Key

manuscripts_004056

Manuscript No.

RE19029e

Title Alternate Script

चिन्त्यविष्व - लिङ्गस्थापनविधि

Language

Script

Scribe

Subrahmaṇyakurukkal

Type

Manuscript

Material

Condition

Good

Folios in Text

10

Folio Range of Text

16b - 25b

Lines per Side

7

Folios in Bundle

164

Width

3.5 cm

Length

40.5 cm

Bundle No.

RE19029

Other Texts in Bundle

Previous Owner

subrahmaṇyan gurukkal

Miscellaneous Notes

This agrees well with IFI.Tṇo. 888, pp. 79-92. There is a transcript copy of this Ms. in IFI, bearing no. 776

Manuscript Beginning

ataḥ paraṃ pravakṣyāmi liṅgasthāpanam uttamam। sthāpanasya samaṃ puṇyaṃ na bhūto na bhaviṣyati। yāvat sthāpanadevānāṃ tāvat svasvapratiṣṭhā। saṃkṣepeṇādhunā vakṣye tasmāt cintyeti kīrtitāḥ। kriyā nakrajhalāgauś ca mithune cārkasaṃgate। śaśāṅkaprabale kāle sitā cāyyoḥ prakāśayoḥ।

Manuscript Ending

mūlena vinyaseddhīmān kumbhān snātvārcayet kramāt। pāyasānnādinaivedyaṃ pañcavaktre nivedayet। tāmbūlaṃ dāpayet paścāt upacāraiśca saṃyajet। evaṃ saṃsthāpayelliṅgaṃ sa puṇyāṃ gatimāpnuyāt। iti cintye liṅgasthāpanavidhipaṭalaḥ। subrahmaṇyagurukkaL grantham। hariḥ oṃ॥

Catalog Entry Status

Complete

No. in Descriptive Catalog

324.5

Key

manuscripts_004056

Reuse

License

Cite as

Cintyaviṣva - Liṅgasthāpanavidhi, in Digital Collections, Institut Français de Pondichéry, Manuscripts of the Indology Collection, consulted on April, 19th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/381205