Cintyaviṣva - Liṅgasthāpanavidhi
Metadata
Bundle No.
RE19029
Type
Manuscrit
Subject
Śaiva, Śaivasiddhānta, Āgama, Pratiṣṭhā
Language
Sanskrit
Creator
subrahma.nyakurukkal
Date Created
2009-2010
Source
Institut Français de Pondichéry
License
Key
manuscripts_004056

Manuscript No.
RE19029e
Title Alternate Script
चिन्त्यविष्व - लिङ्गस्थापनविधि
Subject Description
Language
Script
Scribe
Subrahmaṇyakurukkal
Type
Manuscript
Material
Condition
Good
Folios in Text
10
Folio Range of Text
16b - 25b
Lines per Side
7
Folios in Bundle
164
Width
3.5 cm
Length
40.5 cm
Bundle No.
RE19029
Other Texts in Bundle
Previous Owner
subrahmaṇyan gurukkal
Miscellaneous Notes
This agrees well with IFI.Tṇo. 888, pp. 79-92. There is a transcript copy of this Ms. in IFI, bearing no. 776
Manuscript Beginning
ataḥ paraṃ pravakṣyāmi liṅgasthāpanam uttamam। sthāpanasya samaṃ puṇyaṃ na bhūto na bhaviṣyati। yāvat sthāpanadevānāṃ tāvat svasvapratiṣṭhā। saṃkṣepeṇādhunā vakṣye tasmāt cintyeti kīrtitāḥ। kriyā nakrajhalāgauś ca mithune cārkasaṃgate। śaśāṅkaprabale kāle sitā cāyyoḥ prakāśayoḥ।
Manuscript Ending
mūlena vinyaseddhīmān kumbhān snātvārcayet kramāt। pāyasānnādinaivedyaṃ pañcavaktre nivedayet। tāmbūlaṃ dāpayet paścāt upacāraiśca saṃyajet। evaṃ saṃsthāpayelliṅgaṃ sa puṇyāṃ gatimāpnuyāt। iti cintye liṅgasthāpanavidhipaṭalaḥ। subrahmaṇyagurukkaL grantham। hariḥ oṃ॥
Catalog Entry Status
Complete
No. in Descriptive Catalog
324.5
Key
manuscripts_004056
Reuse
License
Cite as
Cintyaviṣva - Liṅgasthāpanavidhi,
in Digital Collections, Institut Français de Pondichéry,
Manuscripts of the Indology Collection,
consulted on April, 19th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/381205