Aṁśumadāgama - Sakalasthāpanavidhi
Metadata
Bundle No.
RE19029
Type
Manuscrit
Subject
Śaiva, Śaivasiddhānta, Āgama, Pratiṣṭhā
Language
Sanskrit
Creator
subrahma.nyakurukkal
Date Created
2009-2010
Source
Institut Français de Pondichéry
License
Key
manuscripts_004084

Manuscript No.
RE19029y
Title Alternate Script
अंशुमदागम - सकलस्थापनविधि
Subject Description
Language
Script
Scribe
Subrahmaṇyakurukkal
Type
Manuscript
Material
Condition
Good
Folios in Text
3
Folio Range of Text
115a - 117b
Lines per Side
7
Folios in Bundle
164
Width
3.5 cm
Length
40.5 cm
Bundle No.
RE19029
Other Texts in Bundle
Previous Owner
subrahmaṇyan gurukkal
Miscellaneous Notes
This text deals with the procedure of installation of śiva with form. This text agrees well with aṃśumadāgama, the 9th mūlāgama, in IFI.Tṇo.3. Ch.I, pp.1-7
Manuscript Beginning
sakalasthāpanaṃ vakṣye 'srūyatāṃ ravisattama। āyurārogayajayadaṃ putraśrīkīrtivardhanam। kevalaṃ sahajañ caiva punaḥ puṇyaṃ (puṇyaṃ?) tridhā smṛtam। kevalantvekaberaṃ syāt sthāpanantviti vinyaset। maheśvarāibimbānnāṃ saśaktiḥ pratimādikam।
Manuscript Ending
bhaktān ca paricārān ca dakṣiṇāndāpayet tataḥ। dīnāndhakaṛpaṇāṃścaiva yathā śaktā tu dakṣiṇā। evaṃ yaḥ kurute martyaḥ sa puṇyāṃ gatim āpnuyāt। yān kāmayate kāmān tān tān kamān avāpnuyāt। ihaiva dhanavān 'srīmān so'nte sāyujyamāpnuyāt। ityaṃśumāntantre sakalasthāpanavidhipaṭalaḥ। varāhanadītīravāsiyākiya rāmaliṅgagurukkaL putran subrahmaṇyagurukkaL grantham svahastalihītam। 'srīdharmasaṃvardhanyambāsametarājendracoLeśvarāya namaḥ॥
Catalog Entry Status
Complete
No. in Descriptive Catalog
324.25
Key
manuscripts_004084
Reuse
License
Cite as
Aṁśumadāgama - Sakalasthāpanavidhi,
in Digital Collections, Institut Français de Pondichéry,
Manuscripts of the Indology Collection,
consulted on April, 19th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/381233