Aṁśumadāgama - Sakalasthāpanavidhi

Metadata

Bundle No.

RE19029

Type

Manuscrit

Subject

Śaiva, Śaivasiddhānta, Āgama, Pratiṣṭhā

Language

Sanskrit

Creator

subrahma.nyakurukkal

Date Created

2009-2010

Source

Institut Français de Pondichéry

License

Key

manuscripts_004084

Manuscript No.

RE19029y

Title Alternate Script

अंशुमदागम - सकलस्थापनविधि

Language

Script

Scribe

Subrahmaṇyakurukkal

Type

Manuscript

Material

Condition

Good

Folios in Text

3

Folio Range of Text

115a - 117b

Lines per Side

7

Folios in Bundle

164

Width

3.5 cm

Length

40.5 cm

Bundle No.

RE19029

Other Texts in Bundle

Previous Owner

subrahmaṇyan gurukkal

Miscellaneous Notes

This text deals with the procedure of installation of śiva with form. This text agrees well with aṃśumadāgama, the 9th mūlāgama, in IFI.Tṇo.3. Ch.I, pp.1-7

Manuscript Beginning

sakalasthāpanaṃ vakṣye 'srūyatāṃ ravisattama। āyurārogayajayadaṃ putraśrīkīrtivardhanam। kevalaṃ sahajañ caiva punaḥ puṇyaṃ (puṇyaṃ?) tridhā smṛtam। kevalantvekaberaṃ syāt sthāpanantviti vinyaset। maheśvarāibimbānnāṃ saśaktiḥ pratimādikam।

Manuscript Ending

bhaktān ca paricārān ca dakṣiṇāndāpayet tataḥ। dīnāndhakaṛpaṇāṃścaiva yathā śaktā tu dakṣiṇā। evaṃ yaḥ kurute martyaḥ sa puṇyāṃ gatim āpnuyāt। yān kāmayate kāmān tān tān kamān avāpnuyāt। ihaiva dhanavān 'srīmān so'nte sāyujyamāpnuyāt। ityaṃśumāntantre sakalasthāpanavidhipaṭalaḥ। varāhanadītīravāsiyākiya rāmaliṅgagurukkaL putran subrahmaṇyagurukkaL grantham svahastalihītam। 'srīdharmasaṃvardhanyambāsametarājendracoLeśvarāya namaḥ॥

Catalog Entry Status

Complete

No. in Descriptive Catalog

324.25

Key

manuscripts_004084

Reuse

License

Cite as

Aṁśumadāgama - Sakalasthāpanavidhi, in Digital Collections, Institut Français de Pondichéry, Manuscripts of the Indology Collection, consulted on April, 19th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/381233