Vijayasaṁhitā - Balipīṭhapratiṣṭhāvidhi

Metadata

Bundle No.

RE19029

Type

Manuscrit

Subject

Śaiva, Śaivasiddhānta, Āgama, Pratiṣṭhā

Language

Sanskrit

Creator

subrahma.nyakurukkal

Date Created

2009-2010

Source

Institut Français de Pondichéry

License

Key

manuscripts_004051

Manuscript No.

RE19029bb

Title Alternate Script

विजयसंहिता - बलिपीठप्रतिष्ठाविधि

Language

Script

Scribe

Subrahmaṇyakurukkal

Type

Manuscript

Material

Condition

Good

Folios in Text

2

Folio Range of Text

129a - 130b

Lines per Side

7

Folios in Bundle

164

Width

3.5 cm

Length

40.5 cm

Bundle No.

RE19029

Other Texts in Bundle

Previous Owner

subrahmaṇyan gurukkal

Miscellaneous Notes

This deals with the installation of the balipīṭha in the temple. This forms part of the vijayāgama, the 11th mūlāgama and agrees fully with IFI.T. no.449, pp.362-364

Manuscript Beginning

sthāpanaṃ balipīṭhasya vakṣye śṛṇu pitāmaha। prāguktalakṣaṇenaiva īśapīṭhaṃ prakalpayet। nayanonmīlanaṃ kuryāt jalādhivāsanaṃ param। yāgārcanāgnikāryañ ca yathāpūrvava ācaret। jalādūttīrya tat pīṭhaṃ snānaśvabhre samaṃ nayet।

Manuscript Ending

saṃpūjyevam anuccārya svāhāntaṃ balim ācaret। ācāryaṃ pūjayet paścāt vastrahemāṅgulīyakaiḥ। anyat sarvaṃ samānaṃ syāt prāguktavidhinā yajet। iti vijayasaṃhitāyāṃ balipīṭhapratiṣṭhāvidhipaṭalaḥ। muddusāmigurukkaL yeṉṟu peer vi(a)ḻaṅkiya rāmaliṅgagurukkaL putran subrahmaṇyagurukkaL grantham svahastalikhitam॥

Catalog Entry Status

Complete

No. in Descriptive Catalog

324.28

Key

manuscripts_004051

Reuse

License

Cite as

Vijayasaṁhitā - Balipīṭhapratiṣṭhāvidhi, in Digital Collections, Institut Français de Pondichéry, Manuscripts of the Indology Collection, consulted on April, 19th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/381200