Vijayasaṁhitā - Balipīṭhapratiṣṭhāvidhi
Metadata
Bundle No.
RE19029
Type
Manuscrit
Subject
Śaiva, Śaivasiddhānta, Āgama, Pratiṣṭhā
Language
Sanskrit
Creator
subrahma.nyakurukkal
Date Created
2009-2010
Source
Institut Français de Pondichéry
License
Key
manuscripts_004051

Manuscript No.
RE19029bb
Title Alternate Script
विजयसंहिता - बलिपीठप्रतिष्ठाविधि
Subject Description
Language
Script
Scribe
Subrahmaṇyakurukkal
Type
Manuscript
Material
Condition
Good
Folios in Text
2
Folio Range of Text
129a - 130b
Lines per Side
7
Folios in Bundle
164
Width
3.5 cm
Length
40.5 cm
Bundle No.
RE19029
Other Texts in Bundle
Previous Owner
subrahmaṇyan gurukkal
Miscellaneous Notes
This deals with the installation of the balipīṭha in the temple. This forms part of the vijayāgama, the 11th mūlāgama and agrees fully with IFI.T. no.449, pp.362-364
Manuscript Beginning
sthāpanaṃ balipīṭhasya vakṣye śṛṇu pitāmaha। prāguktalakṣaṇenaiva īśapīṭhaṃ prakalpayet। nayanonmīlanaṃ kuryāt jalādhivāsanaṃ param। yāgārcanāgnikāryañ ca yathāpūrvava ācaret। jalādūttīrya tat pīṭhaṃ snānaśvabhre samaṃ nayet।
Manuscript Ending
saṃpūjyevam anuccārya svāhāntaṃ balim ācaret। ācāryaṃ pūjayet paścāt vastrahemāṅgulīyakaiḥ। anyat sarvaṃ samānaṃ syāt prāguktavidhinā yajet। iti vijayasaṃhitāyāṃ balipīṭhapratiṣṭhāvidhipaṭalaḥ। muddusāmigurukkaL yeṉṟu peer vi(a)ḻaṅkiya rāmaliṅgagurukkaL putran subrahmaṇyagurukkaL grantham svahastalikhitam॥
Catalog Entry Status
Complete
No. in Descriptive Catalog
324.28
Key
manuscripts_004051
Reuse
License
Cite as
Vijayasaṁhitā - Balipīṭhapratiṣṭhāvidhi,
in Digital Collections, Institut Français de Pondichéry,
Manuscripts of the Indology Collection,
consulted on April, 19th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/381200