Suprabhedāgama - Śūlasthāpanavidhi
Metadata
Bundle No.
RE19029
Type
Manuscrit
Subject
Śaiva, Śaivasiddhānta, Āgama, Pratiṣṭhā
Language
Sanskrit
Creator
subrahma.nyakurukkal
Date Created
2009-2010
Source
Institut Français de Pondichéry
License
Key
manuscripts_004076

Manuscript No.
RE19029q
Title Alternate Script
सुप्रभेदागम - शूलस्थापनविधि
Subject Description
Language
Script
Scribe
Subrahmaṇyakurukkal
Type
Manuscript
Material
Condition
Good
Folios in Text
2
Folio Range of Text
77a - 78b
Title of Divisions in Text
paṭala
Lines per Side
7
Folios in Bundle
164
Width
3.5 cm
Length
40.5 cm
Bundle No.
RE19029
Other Texts in Bundle
Previous Owner
subrahmaṇyan gurukkal
Miscellaneous Notes
This is similar to printed edn. CP, pp.218-20
Manuscript Beginning
athātat (taḥ) saṃpravakṣyāmi śūlasya sthāpanaṃ param। sadāśivasya devasya caitadāyudham ucyate। sarvadevātmaśūlasya lakṣṇaṃ śṛṇu sāṃpratam। sauvarṇaṃ raupyakaṃ vāpi tāmrañ cāyasam eva vā। dārujañ caiva śūlāstraṃ dravyaṃ pañcavidhi smṛtam। tad dvāradhāmamānaṃ vā garbhastambhāgramānakam।
Manuscript Ending
raudraṃ pāśupataṃ hyevaṃ balibimbantathocyate। sthānakañ cāsanaṃ vāpi prabhāpīṭhasamanvitam। kṛtvevaṃ pratimāṃ tatra pūrvoktena pramāṇataḥ। iti suprabhede pratiṣṭhātantre kriyāpāde astrarājavidhipaṭalaḥ। hariḥ om। subrahmaṇyagurukkaL gratham svahastalikhitam।
Catalog Entry Status
Complete
No. in Descriptive Catalog
324.17
Key
manuscripts_004076
Reuse
License
Cite as
Suprabhedāgama - Śūlasthāpanavidhi,
in Digital Collections, Institut Français de Pondichéry,
Manuscripts of the Indology Collection,
consulted on April, 19th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/381225