Suprabhedāgama - Śūlasthāpanavidhi

Metadata

Bundle No.

RE19029

Type

Manuscrit

Subject

Śaiva, Śaivasiddhānta, Āgama, Pratiṣṭhā

Language

Sanskrit

Creator

subrahma.nyakurukkal

Date Created

2009-2010

Source

Institut Français de Pondichéry

License

Key

manuscripts_004076

Manuscript No.

RE19029q

Title Alternate Script

सुप्रभेदागम - शूलस्थापनविधि

Language

Script

Scribe

Subrahmaṇyakurukkal

Type

Manuscript

Material

Condition

Good

Folios in Text

2

Folio Range of Text

77a - 78b

Title of Divisions in Text

paṭala

Lines per Side

7

Folios in Bundle

164

Width

3.5 cm

Length

40.5 cm

Bundle No.

RE19029

Other Texts in Bundle

Previous Owner

subrahmaṇyan gurukkal

Miscellaneous Notes

This is similar to printed edn. CP, pp.218-20

Manuscript Beginning

athātat (taḥ) saṃpravakṣyāmi śūlasya sthāpanaṃ param। sadāśivasya devasya caitadāyudham ucyate। sarvadevātmaśūlasya lakṣṇaṃ śṛṇu sāṃpratam। sauvarṇaṃ raupyakaṃ vāpi tāmrañ cāyasam eva vā। dārujañ caiva śūlāstraṃ dravyaṃ pañcavidhi smṛtam। tad dvāradhāmamānaṃ vā garbhastambhāgramānakam।

Manuscript Ending

raudraṃ pāśupataṃ hyevaṃ balibimbantathocyate। sthānakañ cāsanaṃ vāpi prabhāpīṭhasamanvitam। kṛtvevaṃ pratimāṃ tatra pūrvoktena pramāṇataḥ। iti suprabhede pratiṣṭhātantre kriyāpāde astrarājavidhipaṭalaḥ। hariḥ om। subrahmaṇyagurukkaL gratham svahastalikhitam।

Catalog Entry Status

Complete

No. in Descriptive Catalog

324.17

Key

manuscripts_004076

Reuse

License

Cite as

Suprabhedāgama - Śūlasthāpanavidhi, in Digital Collections, Institut Français de Pondichéry, Manuscripts of the Indology Collection, consulted on April, 19th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/381225