Bhīmasaṁhitā : Nṛttamūrtisthāpanavidhi

Metadata

Bundle No.

RE19029

Type

Manuscrit

Subject

Śaiva, Śaivasiddhānta, Āgama, Pratiṣṭhā

Language

Sanskrit

Creator

subrahma.nyakurukkal

Date Created

2009-2010

Source

Institut Français de Pondichéry

License

Key

manuscripts_004075

Manuscript No.

RE19029p

Title Alternate Script

भीमसंहिता : नृत्तमूर्तिस्थापनविधि

Language

Script

Scribe

Subrahmaṇyakurukkal

Type

Manuscript

Material

Condition

Good

Folios in Text

2

Folio Range of Text

4a - 75b

Title of Divisions in Text

paṭala

Lines per Side

7

Folios in Bundle

164

Width

3.5 cm

Length

40.5 cm

Bundle No.

RE19029

Other Texts in Bundle

Previous Owner

subrahmaṇyan gurukkal

Miscellaneous Notes

This text contains the procedure of installing the dancing form of śiva (naṭarāja). This agrees well with IFI.T. 183, pp.484-489 and IFI.T. 471, pp.469-473

Manuscript Beginning

athātaḥ saṃpravakṣyāmi sthāpanaṃ nṛttamūrtinaḥ। kṣemadaṃ jayadaṃ loke bhuktiphalapradam। bhujaṅgatrāsakañ caiva bhujaṅgavalalīlayā। bhujaṅgabhairavañ caiva sarveṣāṃ sthāpanaṃ samam। uttarāyaṇakāle tu śuklapakṣe śubhe dine। śubhavārādibhiryukte pratiṣṭhāṃ samyagācaret।

Manuscript Ending

nṛttamūrttasya purato mṛdaṅgādimahaddhvaniḥ। ghoṣageyasusaṃyukto sandhyāsandhyaṃ prati prati। tena rāṣtrahitantasmāt sandhyānṛtteti cocyate। evaṃ yaḥ kurute martyaḥ so'nte sāyujyam āpnuyāt। iti bhīmasaṃhitāyāṃ kriyāpāde nṛttamūrtisthāpanavidhipaṭalaḥ। subrahmaṇyagurukkaL grantham॥

Catalog Entry Status

Complete

No. in Descriptive Catalog

324.16

Key

manuscripts_004075

Reuse

License

Cite as

Bhīmasaṁhitā : Nṛttamūrtisthāpanavidhi, in Digital Collections, Institut Français de Pondichéry, Manuscripts of the Indology Collection, consulted on April, 19th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/381224