Bhīmasaṁhitā : Nṛttamūrtisthāpanavidhi
Metadata
Bundle No.
RE19029
Type
Manuscrit
Subject
Śaiva, Śaivasiddhānta, Āgama, Pratiṣṭhā
Language
Sanskrit
Creator
subrahma.nyakurukkal
Date Created
2009-2010
Source
Institut Français de Pondichéry
License
Key
manuscripts_004075

Manuscript No.
RE19029p
Title Alternate Script
भीमसंहिता : नृत्तमूर्तिस्थापनविधि
Subject Description
Language
Script
Scribe
Subrahmaṇyakurukkal
Type
Manuscript
Material
Condition
Good
Folios in Text
2
Folio Range of Text
4a - 75b
Title of Divisions in Text
paṭala
Lines per Side
7
Folios in Bundle
164
Width
3.5 cm
Length
40.5 cm
Bundle No.
RE19029
Other Texts in Bundle
Previous Owner
subrahmaṇyan gurukkal
Miscellaneous Notes
This text contains the procedure of installing the dancing form of śiva (naṭarāja). This agrees well with IFI.T. 183, pp.484-489 and IFI.T. 471, pp.469-473
Manuscript Beginning
athātaḥ saṃpravakṣyāmi sthāpanaṃ nṛttamūrtinaḥ। kṣemadaṃ jayadaṃ loke bhuktiphalapradam। bhujaṅgatrāsakañ caiva bhujaṅgavalalīlayā। bhujaṅgabhairavañ caiva sarveṣāṃ sthāpanaṃ samam। uttarāyaṇakāle tu śuklapakṣe śubhe dine। śubhavārādibhiryukte pratiṣṭhāṃ samyagācaret।
Manuscript Ending
nṛttamūrttasya purato mṛdaṅgādimahaddhvaniḥ। ghoṣageyasusaṃyukto sandhyāsandhyaṃ prati prati। tena rāṣtrahitantasmāt sandhyānṛtteti cocyate। evaṃ yaḥ kurute martyaḥ so'nte sāyujyam āpnuyāt। iti bhīmasaṃhitāyāṃ kriyāpāde nṛttamūrtisthāpanavidhipaṭalaḥ। subrahmaṇyagurukkaL grantham॥
Catalog Entry Status
Complete
No. in Descriptive Catalog
324.16
Key
manuscripts_004075
Reuse
License
Cite as
Bhīmasaṁhitā : Nṛttamūrtisthāpanavidhi,
in Digital Collections, Institut Français de Pondichéry,
Manuscripts of the Indology Collection,
consulted on April, 19th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/381224