Bhīmasaṁhitā - Candraśekharasthāpanavidhi

Metadata

Bundle No.

RE19029

Type

Manuscrit

Subject

Śaiva, Śaivasiddhānta, Āgama, Pratiṣṭhā

Language

Sanskrit

Creator

subrahma.nyakurukkal

Date Created

2009-2010

Source

Institut Français de Pondichéry

License

Key

manuscripts_004068

Manuscript No.

RE19029k

Title Alternate Script

भीमसंहिता - चन्द्रशेखरस्थापनविधि

Language

Script

Scribe

Subrahmaṇyakurukkal

Type

Manuscript

Material

Condition

Good

Folios in Text

6

Folio Range of Text

44a - 49b

Lines per Side

7

Folios in Bundle

164

Width

3.5 cm

Length

40.5 cm

Bundle No.

RE19029

Other Texts in Bundle

Previous Owner

subrahmaṇyan gurukkal

Miscellaneous Notes

This text dealing with the installation of candraśekhara forms part of the bhīmasaṃhitā as stated in the colophon which is one of the upāgama-s of the kāraṇāgama. This chapter is not available in IFI.T. Mss

Manuscript Beginning

sthāpanaṃ yat pravakṣyāmi candraśekharamūrtinaḥ। jayadaṃ śrīpradaṃ sasyavardhanaṃ putravṛddhidam। sarvaśāntikaraṃ puṇyaṃ sarvaśatruvināśanam। calānām acalānānñ ca sarveṣāṃ sthāpanaṃ samam। ādityānāṃ divākāle śuklapakṣe śubhe dine। śubhavārādibhiryukte sthāpanaṃ tat samācaret।

Manuscript Ending

evaṃ yaḥ kurute martyassa puṇyāṃ gatimāpnuyāt। evaṃ saṃsthāpanaṃ proktaṃ induśekharamūrtinaḥ। iti bhīmasaṃhitāyāṃ kriyāpāde candraśekharapratiṣṭhāvidhipaṭalaḥ। candraśekharadhyānam : aruṇamaṇinibhāṅgaṃ candracūḍantriṇetraṃ hariṇaparaśubibhratśaktim āliṅga vāme। abhayavaradayuktaṃ hārakeyūrabhūṣyaṃ sitakamaladalāgre somadhārisvarūpam। maheśamantram। kṣmryūṃ śivāya namaḥ। vidyeśapañcabrahmaṣaḍaṅgaṃ śivapratiṣṭhāvat। hariḥ om। subrahmaṇyagurukkaL grantham svahastalikhitam॥

Catalog Entry Status

Complete

No. in Descriptive Catalog

324.11

Key

manuscripts_004068

Reuse

License

Cite as

Bhīmasaṁhitā - Candraśekharasthāpanavidhi, in Digital Collections, Institut Français de Pondichéry, Manuscripts of the Indology Collection, consulted on April, 19th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/381217