Bhīmasaṁhitā - Candraśekharasthāpanavidhi
Metadata
Bundle No.
RE19029
Type
Manuscrit
Subject
Śaiva, Śaivasiddhānta, Āgama, Pratiṣṭhā
Language
Sanskrit
Creator
subrahma.nyakurukkal
Date Created
2009-2010
Source
Institut Français de Pondichéry
License
Key
manuscripts_004068

Manuscript No.
RE19029k
Title Alternate Script
भीमसंहिता - चन्द्रशेखरस्थापनविधि
Subject Description
Language
Script
Scribe
Subrahmaṇyakurukkal
Type
Manuscript
Material
Condition
Good
Folios in Text
6
Folio Range of Text
44a - 49b
Lines per Side
7
Folios in Bundle
164
Width
3.5 cm
Length
40.5 cm
Bundle No.
RE19029
Other Texts in Bundle
Previous Owner
subrahmaṇyan gurukkal
Miscellaneous Notes
This text dealing with the installation of candraśekhara forms part of the bhīmasaṃhitā as stated in the colophon which is one of the upāgama-s of the kāraṇāgama. This chapter is not available in IFI.T. Mss
Manuscript Beginning
sthāpanaṃ yat pravakṣyāmi candraśekharamūrtinaḥ। jayadaṃ śrīpradaṃ sasyavardhanaṃ putravṛddhidam। sarvaśāntikaraṃ puṇyaṃ sarvaśatruvināśanam। calānām acalānānñ ca sarveṣāṃ sthāpanaṃ samam। ādityānāṃ divākāle śuklapakṣe śubhe dine। śubhavārādibhiryukte sthāpanaṃ tat samācaret।
Manuscript Ending
evaṃ yaḥ kurute martyassa puṇyāṃ gatimāpnuyāt। evaṃ saṃsthāpanaṃ proktaṃ induśekharamūrtinaḥ। iti bhīmasaṃhitāyāṃ kriyāpāde candraśekharapratiṣṭhāvidhipaṭalaḥ। candraśekharadhyānam : aruṇamaṇinibhāṅgaṃ candracūḍantriṇetraṃ hariṇaparaśubibhratśaktim āliṅga vāme। abhayavaradayuktaṃ hārakeyūrabhūṣyaṃ sitakamaladalāgre somadhārisvarūpam। maheśamantram। kṣmryūṃ śivāya namaḥ। vidyeśapañcabrahmaṣaḍaṅgaṃ śivapratiṣṭhāvat। hariḥ om। subrahmaṇyagurukkaL grantham svahastalikhitam॥
Catalog Entry Status
Complete
No. in Descriptive Catalog
324.11
Key
manuscripts_004068
Reuse
License
Cite as
Bhīmasaṁhitā - Candraśekharasthāpanavidhi,
in Digital Collections, Institut Français de Pondichéry,
Manuscripts of the Indology Collection,
consulted on April, 19th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/381217