Śāstṛpuṇyāhavācana

Metadata

Bundle No.

RE19988

Type

Manuscrit

Language

Sanskrit

Creator

tirumee_ninaatha_n

Date Created

2009-2010

Source

Institut Français de Pondichéry

License

Key

manuscripts_004173

Manuscript No.

RE19988a

Title Alternate Script

शास्तृपुण्याहवाचन

Language

Script

Scribe

Tirumeeṉināthaṉ

Type

Manuscript

Material

Condition

Good but slightly injured

Folios in Text

3

Folio Range of Text

2a - 4

Lines per Side

4 - 8

Folios in Bundle

240

Width

3 cm

Length

33.5 cm

Bundle No.

RE19988

Previous Place

Tiruchuli, Ramanathapuram District

Miscellaneous Notes

This text deals with the method of doing puṇyāhavācana in connection with the worship of śāstṛdeva. Fol.1a deals with balipīṭha, 1b contains homa in sthaṇḍila and fol.4 contains uṣaḥkālapūjā

Manuscript Beginning

oṃ asya adya śrībhagavato mahādevasya puṇyatithau viśeṣāsanagrāmanakṣatramūrtāya gaṇḍīlakantargrāmavananāmadheya mahāśāstāya tad grāme āyurārogyāiśvaryābhivṛddhyarthaṃsatsantānasamṛddhyarthaṃsarvadevapriyārthaṃ sarvadoṣaśāntyarthaṃ śakalavijayārthaṃ viśeṣapūjāyām abhiṣekārthaṃ pañcagavyapañcamṛtasnapanasaṃsthāpyaṃ tad arthaṃ puṇyāhaṃ vācayiṣye।

Manuscript Ending

agnidevahutāyana sarvadā hitān agniprīyantāṃ vibhūtātmā satyavādīcatuhitārtha catuṣaṣṭikalānāṃ devamātā vidyeśvarakāryā vibhūṣaṇa etat trayodaśānakulālapriyantāṃ sarvadevasya nakṣatrāṇi prīyantāṃ sarvadhānyasamṛddhir astu। oṃ śānti (ś) śānti(ś)śāntiḥ।

Catalog Entry Status

Complete

No. in Descriptive Catalog

334.1

Key

manuscripts_004173

Reuse

License

Cite as

Śāstṛpuṇyāhavācana, in Digital Collections, Institut Français de Pondichéry, Manuscripts of the Indology Collection, consulted on April, 20th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/381322