Śāstṛpuṇyāhavācana
Metadata
Bundle No.
RE19988
Type
Manuscrit
Language
Sanskrit
Creator
tirumee_ninaatha_n
Date Created
2009-2010
Source
Institut Français de Pondichéry
License
Key
manuscripts_004173

Manuscript No.
RE19988a
Title Alternate Script
शास्तृपुण्याहवाचन
Language
Script
Scribe
Tirumeeṉināthaṉ
Type
Manuscript
Material
Condition
Good but slightly injured
Folios in Text
3
Folio Range of Text
2a - 4
Lines per Side
4 - 8
Folios in Bundle
240
Width
3 cm
Length
33.5 cm
Bundle No.
RE19988
Other Texts in Bundle
Previous Place
Tiruchuli, Ramanathapuram District
Miscellaneous Notes
This text deals with the method of doing puṇyāhavācana in connection with the worship of śāstṛdeva. Fol.1a deals with balipīṭha, 1b contains homa in sthaṇḍila and fol.4 contains uṣaḥkālapūjā
Manuscript Beginning
oṃ asya adya śrībhagavato mahādevasya puṇyatithau viśeṣāsanagrāmanakṣatramūrtāya gaṇḍīlakantargrāmavananāmadheya mahāśāstāya tad grāme āyurārogyāiśvaryābhivṛddhyarthaṃsatsantānasamṛddhyarthaṃsarvadevapriyārthaṃ sarvadoṣaśāntyarthaṃ śakalavijayārthaṃ viśeṣapūjāyām abhiṣekārthaṃ pañcagavyapañcamṛtasnapanasaṃsthāpyaṃ tad arthaṃ puṇyāhaṃ vācayiṣye।
Manuscript Ending
agnidevahutāyana sarvadā hitān agniprīyantāṃ vibhūtātmā satyavādīcatuhitārtha catuṣaṣṭikalānāṃ devamātā vidyeśvarakāryā vibhūṣaṇa etat trayodaśānakulālapriyantāṃ sarvadevasya nakṣatrāṇi prīyantāṃ sarvadhānyasamṛddhir astu। oṃ śānti (ś) śānti(ś)śāntiḥ।
Catalog Entry Status
Complete
No. in Descriptive Catalog
334.1
Key
manuscripts_004173
Reuse
License
Cite as
Śāstṛpuṇyāhavācana,
in Digital Collections, Institut Français de Pondichéry,
Manuscripts of the Indology Collection,
consulted on April, 20th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/381322