Vāstupūjā

Metadata

Bundle No.

RE19988

Type

Manuscrit

Subject

Vāstu, Pūjā

Language

Sanskrit

Creator

tirumee_ninaatha_n

Date Created

2009-2010

Source

Institut Français de Pondichéry

License

Key

manuscripts_004177

Manuscript No.

RE19988c

Title Alternate Script

वास्तुपूजा

Subject Description

Language

Script

Scribe

Tirumeeṉināthaṉ

Type

Manuscript

Material

Condition

Good but slightly injured

Folios in Text

2

Folio Range of Text

16a - 17b

Lines per Side

4 - 8

Folios in Bundle

240

Width

3 cm

Length

33.5 cm

Bundle No.

RE19988

Previous Place

Tiruchuli, Ramanathapuram District

Miscellaneous Notes

Similar to Cat. no.76.7

Manuscript Beginning

atha vāstupūjāvidhiṃ vyākhyāsyāmaḥ। pra(ā)sādāgre śālasthāne yāgamaṇḍape(va)vāstupūjāsthānaṃ saṃkalpya liṅgasthāpanasaṃprokṣaṇakalasthāpanagarbhanyāsamaṇḍapasthāpanaprāsādasthāpanamaṇḍapapraveśanapavitrārohaṇaśūlasthānadārusaṃgrahaṇamadhūcchiṣṭhasthāpanadīkṣābhiṣeka ityādikarmā(a)ṇāṃ vāstupūjāmāruhya maṇḍapamadhye hastamātreṇa vistārāyāmaṃ utsedhaṣaḍaṅgulācchritaṃ vedikāṃ kṛtvā sthaṇḍilaṃ saṃkalpya ekā'sītipat(d)aṃ pratyekuṇḍu pa(e) taṇḍulāsaṃkalpya tanmadhye navapadaṃsamgṛhya।

Manuscript Ending

vahneva prajvālya pra(ā) sādādimaṇḍapagopuraberamaṇḍapapra(ā)kārasya astramantram uccārya pradakṣiṇakrameṇa praveśya gopurābhyantare visṛjya paricāraksnānaṃ kṛtvā dhautavastram ācchādya devālayaṃ praveśayet। iti vāstupūjāpaddhati(s)samāptaḥ(ā)॥

Catalog Entry Status

Complete

No. in Descriptive Catalog

334.3

Key

manuscripts_004177

Reuse

License

Cite as

Vāstupūjā, in Digital Collections, Institut Français de Pondichéry, Manuscripts of the Indology Collection, consulted on April, 20th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/381326