Vāstupūjā
Metadata
Bundle No.
RE19988
Type
Manuscrit
Subject
Vāstu, Pūjā
Language
Sanskrit
Creator
tirumee_ninaatha_n
Date Created
2009-2010
Source
Institut Français de Pondichéry
License
Key
manuscripts_004177

Manuscript No.
RE19988c
Title Alternate Script
वास्तुपूजा
Language
Script
Scribe
Tirumeeṉināthaṉ
Type
Manuscript
Material
Condition
Good but slightly injured
Folios in Text
2
Folio Range of Text
16a - 17b
Lines per Side
4 - 8
Folios in Bundle
240
Width
3 cm
Length
33.5 cm
Bundle No.
RE19988
Other Texts in Bundle
Previous Place
Tiruchuli, Ramanathapuram District
Miscellaneous Notes
Similar to Cat. no.76.7
Manuscript Beginning
atha vāstupūjāvidhiṃ vyākhyāsyāmaḥ। pra(ā)sādāgre śālasthāne yāgamaṇḍape(va)vāstupūjāsthānaṃ saṃkalpya liṅgasthāpanasaṃprokṣaṇakalasthāpanagarbhanyāsamaṇḍapasthāpanaprāsādasthāpanamaṇḍapapraveśanapavitrārohaṇaśūlasthānadārusaṃgrahaṇamadhūcchiṣṭhasthāpanadīkṣābhiṣeka ityādikarmā(a)ṇāṃ vāstupūjāmāruhya maṇḍapamadhye hastamātreṇa vistārāyāmaṃ utsedhaṣaḍaṅgulācchritaṃ vedikāṃ kṛtvā sthaṇḍilaṃ saṃkalpya ekā'sītipat(d)aṃ pratyekuṇḍu pa(e) taṇḍulāsaṃkalpya tanmadhye navapadaṃsamgṛhya।
Manuscript Ending
vahneva prajvālya pra(ā) sādādimaṇḍapagopuraberamaṇḍapapra(ā)kārasya astramantram uccārya pradakṣiṇakrameṇa praveśya gopurābhyantare visṛjya paricāraksnānaṃ kṛtvā dhautavastram ācchādya devālayaṃ praveśayet। iti vāstupūjāpaddhati(s)samāptaḥ(ā)॥
Catalog Entry Status
Complete
No. in Descriptive Catalog
334.3
Key
manuscripts_004177
Reuse
License
Cite as
Vāstupūjā,
in Digital Collections, Institut Français de Pondichéry,
Manuscripts of the Indology Collection,
consulted on April, 20th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/381326