Vistāramaṇḍapapūjā

Metadata

Bundle No.

RE19988

Type

Manuscrit

Language

Sanskrit

Creator

tirumee_ninaatha_n

Date Created

2009-2010

Source

Institut Français de Pondichéry

License

Key

manuscripts_004180

Manuscript No.

RE19988dd

Title Alternate Script

विस्तारमण्डपपूजा

Language

Script

Scribe

Tirumeeṉināthaṉ

Type

Manuscript

Material

Condition

Good but slightly injured

Folios in Text

14

Folio Range of Text

149a - 162a

Lines per Side

4 - 8

Folios in Bundle

240

Width

3 cm

Length

42 cm

Bundle No.

RE19988

Previous Place

Tiruchuli, Ramanathapuram District

Miscellaneous Notes

Similar to Catṇo. 86.2

Manuscript Beginning

maṇḍapapūjākramaṃ(o)vakṣyate। dvāravasudhāturasa bhūtakaragehe pādaraviṣoḍaśa navonava padaṃ syāt। madhyanavavedisahatrīṇi padamadhye kuṇḍanavapañca śivamaṇḍapanidhānam॥ prāk kumbhabhūtaṃ tathaikāgni kumbhadakṣiṇavedaṃ nirṛutau tathāgniṃ vāruṇyaṣaṭkamaśvimaśvini vāyuṃ some yugaṃ syāt trikumbha bhūtamīśe॥

Manuscript Ending

īśānasya paścimakubhe। sadāśivamanantañ ca śrīkaṇṭhaṃ punar ambikā(ṃ?)॥ guhaṃ kṛṣṇañ ca dhātāraṃ guruṃ sapta samāśraye। oṃ hāṃ hauṃ sadāśivāya namaḥ॥ dhyānam॥ raktavarṇaṃ dvinetrantu vārāhīṃ ṭaṅkaśūlakān। kare caturbhir bibhrāṇām anantaṃ praṇamāmyaham॥ śivam astu॥

Catalog Entry Status

Complete

No. in Descriptive Catalog

334.30

Key

manuscripts_004180

Reuse

License

Cite as

Vistāramaṇḍapapūjā, in Digital Collections, Institut Français de Pondichéry, Manuscripts of the Indology Collection, consulted on April, 20th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/381329