Vistāramaṇḍapapūjā
Metadata
Bundle No.
RE19988
Type
Manuscrit
Language
Sanskrit
Creator
tirumee_ninaatha_n
Date Created
2009-2010
Source
Institut Français de Pondichéry
License
Key
manuscripts_004180

Manuscript No.
RE19988dd
Title Alternate Script
विस्तारमण्डपपूजा
Language
Script
Scribe
Tirumeeṉināthaṉ
Type
Manuscript
Material
Condition
Good but slightly injured
Folios in Text
14
Folio Range of Text
149a - 162a
Lines per Side
4 - 8
Folios in Bundle
240
Width
3 cm
Length
42 cm
Bundle No.
RE19988
Other Texts in Bundle
Previous Place
Tiruchuli, Ramanathapuram District
Miscellaneous Notes
Similar to Catṇo. 86.2
Manuscript Beginning
maṇḍapapūjākramaṃ(o)vakṣyate। dvāravasudhāturasa bhūtakaragehe pādaraviṣoḍaśa navonava padaṃ syāt। madhyanavavedisahatrīṇi padamadhye kuṇḍanavapañca śivamaṇḍapanidhānam॥ prāk kumbhabhūtaṃ tathaikāgni kumbhadakṣiṇavedaṃ nirṛutau tathāgniṃ vāruṇyaṣaṭkamaśvimaśvini vāyuṃ some yugaṃ syāt trikumbha bhūtamīśe॥
Manuscript Ending
īśānasya paścimakubhe। sadāśivamanantañ ca śrīkaṇṭhaṃ punar ambikā(ṃ?)॥ guhaṃ kṛṣṇañ ca dhātāraṃ guruṃ sapta samāśraye। oṃ hāṃ hauṃ sadāśivāya namaḥ॥ dhyānam॥ raktavarṇaṃ dvinetrantu vārāhīṃ ṭaṅkaśūlakān। kare caturbhir bibhrāṇām anantaṃ praṇamāmyaham॥ śivam astu॥
Catalog Entry Status
Complete
No. in Descriptive Catalog
334.30
Key
manuscripts_004180
Reuse
License
Cite as
Vistāramaṇḍapapūjā,
in Digital Collections, Institut Français de Pondichéry,
Manuscripts of the Indology Collection,
consulted on April, 20th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/381329