Pañcagavya

Metadata

Bundle No.

RE19988

Type

Manuscrit

Subject

Śaiva, Śaivasiddhānta, Kriyā, Pañcagavya

Language

Sanskrit

Creator

tirumee_ninaatha_n

Date Created

2009-2010

Source

Institut Français de Pondichéry

License

Key

manuscripts_004201

Manuscript No.

RE19988r

Title Alternate Script

पञ्चगव्य

Language

Script

Scribe

Tirumeeṉināthaṉ

Type

Manuscript

Material

Condition

Good but slightly injured

Folios in Text

7

Folio Range of Text

8b - 94

Lines per Side

4 - 8

Folios in Bundle

240

Width

3 cm

Length

42 cm

Bundle No.

RE19988

Previous Place

Tiruchuli, Ramanathapuram District

Miscellaneous Notes

Similar to Catṇo.53.5. Pañcāmṛta is described in the last few lines. Fol.93 contains names of some deities, fol.94 contains dūtikā

Manuscript Beginning

navapādakṛtamadhye dudduḥ (?) indre dadhiṃ syāt। yamadiśa(ī) kṛtam induvārakoṇe ṣuṣṭāmaralakarajanitoyaṃ sthāpayet pañcagavyakam। kṛṣṇavarṇaṃ syāt gomūtraṃ nīlalohitgomayaṃ kapilena ghṛtaṃ proktaṃ śuklaṃ dadhibhirucyate। raktavarṇaṃ payaś caiva pañcagavyaṃ vidhīyate॥

Manuscript Ending

ikṣusāraṃ gavākṣīraṃ nālikeraṃ madhūni ca। kadalīphalasamāyuktaṃ tataḥ pañcāmṛtaṃ tathā। kadalīśātakaṃ caivanālikeradvayaṃ tathā। śarkarā daśaphalañ caiva dvipādam adhunī tathā। tripādaṃ kṣīram ityuktaṃ pañcāmṛtam ihocyate। uttamam iṣṭakāmyan tu sarvapāpavināśanam। sarvadoṣavināśarthaṃ sarvadāridranāśanam। bhauktikamuktikaṃ caiva śivaloke mahīyate॥

Catalog Entry Status

Complete

No. in Descriptive Catalog

334.18

Key

manuscripts_004201

Reuse

License

Cite as

Pañcagavya, in Digital Collections, Institut Français de Pondichéry, Manuscripts of the Indology Collection, consulted on April, 20th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/381350