Svāyambhuvāgama (Uttara) - Praveśabali
Metadata
Bundle No.
RE19988
Type
Manuscrit
Subject
Śaiva, Śaivasiddhānta, Āgama, Utsava
Language
Sanskrit
Creator
tirumee_ninaatha_n
Date Created
2009-2010
Source
Institut Français de Pondichéry
License
Key
manuscripts_004178

Manuscript No.
RE19988cc
Title Alternate Script
स्वायम्भुवागम (उत्तर) - प्रवेशबलि
Subject Description
Language
Script
Scribe
Tirumeeṉināthaṉ
Type
Manuscript
Material
Condition
Good but slightly injured
Folios in Text
3
Folio Range of Text
145a - 147b
Lines per Side
4 - 8
Folios in Bundle
240
Width
3 cm
Length
42 cm
Bundle No.
RE19988
Other Texts in Bundle
Previous Place
Tiruchuli, Ramanathapuram District
Miscellaneous Notes
Same as Cat. no.92.38
Manuscript Beginning
atha vakṣye viśeṣeṇa praveśabalir ucyate। yakṣarākṣasabhūtāś ca piśācā brahmarākṣasa(ā)ḥ। kālikāś ca śarakyāś ca sasaṅkhyān (svasaṅghān) bhairavādayaḥ। grāmādiśūnyavāstūni śunyasthāne sthitaḥ sthitaḥ। tatsthāne sthāpya saṅghāṃśca tṛptinā mucyate guruḥ॥
Manuscript Ending
onnamo dīrghadaṃṣṭrāya mahodayāya saṃ saṃ iti svāyambhuve। ajakukkuṭamāṃsañ ca sarvatra balir ucyate॥ taduktaṃ-pūrayet pātratarpaṇañ caiva tarpayet। tad dravyabalirityuktā balir utvāpadeśikam॥ ajādiraktamāṃsañ cet jalaṃ kuṅkumamiśrikam। apūpaṃ kṛṣṇāṣāḍhakhaṇḍañ ca rajanīmiśrabuddhimān॥ evaṃ krameṇa kartavyaṃ ācāryaś (ś)iva eva ca। rakṣoghnahomaṃ paścāttu diśāhoman tu tatparam॥ bhūsurān bhojayet tatra karma sasyacamāret॥ iti svāyambhuve iti praveśabali(s)samāptaḥ॥
Catalog Entry Status
Complete
No. in Descriptive Catalog
334.29
Key
manuscripts_004178
Reuse
License
Cite as
Svāyambhuvāgama (Uttara) - Praveśabali,
in Digital Collections, Institut Français de Pondichéry,
Manuscripts of the Indology Collection,
consulted on April, 20th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/381327