Svāyambhuvāgama (Uttara) - Praveśabali

Metadata

Bundle No.

RE19988

Type

Manuscrit

Subject

Śaiva, Śaivasiddhānta, Āgama, Utsava

Language

Sanskrit

Creator

tirumee_ninaatha_n

Date Created

2009-2010

Source

Institut Français de Pondichéry

License

Key

manuscripts_004178

Manuscript No.

RE19988cc

Title Alternate Script

स्वायम्भुवागम (उत्तर) - प्रवेशबलि

Subject Description

Language

Script

Scribe

Tirumeeṉināthaṉ

Type

Manuscript

Material

Condition

Good but slightly injured

Folios in Text

3

Folio Range of Text

145a - 147b

Lines per Side

4 - 8

Folios in Bundle

240

Width

3 cm

Length

42 cm

Bundle No.

RE19988

Previous Place

Tiruchuli, Ramanathapuram District

Miscellaneous Notes

Same as Cat. no.92.38

Manuscript Beginning

atha vakṣye viśeṣeṇa praveśabalir ucyate। yakṣarākṣasabhūtāś ca piśācā brahmarākṣasa(ā)ḥ। kālikāś ca śarakyāś ca sasaṅkhyān (svasaṅghān) bhairavādayaḥ। grāmādiśūnyavāstūni śunyasthāne sthitaḥ sthitaḥ। tatsthāne sthāpya saṅghāṃśca tṛptinā mucyate guruḥ॥

Manuscript Ending

onnamo dīrghadaṃṣṭrāya mahodayāya saṃ saṃ iti svāyambhuve। ajakukkuṭamāṃsañ ca sarvatra balir ucyate॥ taduktaṃ-pūrayet pātratarpaṇañ caiva tarpayet। tad dravyabalirityuktā balir utvāpadeśikam॥ ajādiraktamāṃsañ cet jalaṃ kuṅkumamiśrikam। apūpaṃ kṛṣṇāṣāḍhakhaṇḍañ ca rajanīmiśrabuddhimān॥ evaṃ krameṇa kartavyaṃ ācāryaś (ś)iva eva ca। rakṣoghnahomaṃ paścāttu diśāhoman tu tatparam॥ bhūsurān bhojayet tatra karma sasyacamāret॥ iti svāyambhuve iti praveśabali(s)samāptaḥ॥

Catalog Entry Status

Complete

No. in Descriptive Catalog

334.29

Key

manuscripts_004178

Reuse

License

Cite as

Svāyambhuvāgama (Uttara) - Praveśabali, in Digital Collections, Institut Français de Pondichéry, Manuscripts of the Indology Collection, consulted on April, 20th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/381327