Kriyākramadyotikā - Agnikārya

Metadata

Bundle No.

RE19988

Type

Manuscrit

Subject

Śaiva, Śaivasiddhānta, Kriyā, Prayoga

Language

Sanskrit

Creator

tirumee_ninaatha_n

Date Created

2009-2010

Source

Institut Français de Pondichéry

License

Key

manuscripts_004182

Manuscript No.

RE19988ee

Title Alternate Script

क्रियाक्रमद्योतिका - अग्निकार्य

Uniform Title

Kriyākramadyotikā

Author of Text

Aghoraśivācārya

Author of Text Alternate Script

अघोरशिवाचार्य

Subject Description

Language

Script

Scribe

Tirumeeṉināthaṉ

Type

Manuscript

Material

Condition

Good but slightly injured

Folios in Text

10

Folio Range of Text

163a - 172

Lines per Side

4 - 8

Folios in Bundle

240

Width

3 cm

Length

42 cm

Bundle No.

RE19988

Previous Place

Tiruchuli, Ramanathapuram District

Miscellaneous Notes

This text agrees with the treatment of this topic in the kriyākramadyotikā of aghoraśivācārya(cidambaram edn. pp.234-239) in fols. 163a-169a. 169b contains a brief account of japa which does not appear to form part of this text. Fols. 170a-173a contains lakṣaṇa of dhvajārohaṇa, samit, darbha and japayajña

Manuscript Beginning

agnikāryārthamadhyeṣya labdhānujño'rghyapātram ādāya pradakṣiṇena gatvā sambhāraṃ yāgopakaraṇadravyajātaṃ divyadṛṣṭyāvalokayan kuṇḍasaṃkāśamet kuṇḍanābhiṃ puraskṛtya saumyāsya upaviśet। tatrānāmikāṅguṣṭhābhyāṃ nyastamūlena cakṣuṣā kuṇḍasya nirīkṣaṇam astreṇa prokṣaṇaṃ tāḍanaṃ kuśaiḥ huṃ phaḍantāstreṇābhyukṣaṇam॥

Manuscript Ending

koṭidevālaye prāhu(r)anantaṃ śivasannidhau। aṅguLyāṃ japasaṃkhyānāṃ ekam ekam udāhṛtaṃ। rekhāyāmaṣṭaguṇaṃ vidyāt putradīpe daśādhikam। śataṃ syāt śaṅkhamaṇibhiḥ pravāLantu sahasrakam। sphaṭikai(r)daśasāhasraṃ mauktikai(r)lakṣam ucyate॥

Bibliography

Aghoraśiva's Kriyākramadyotikā is printed in grantha script with the commentary (prabhāvyākhyā) of Nirmalamaṇi, edited by Rāmaśāstrin and Ambalavānajñānasambandhaparāśaktisvāmin, Chidambaram 1927

Catalog Entry Status

Complete

No. in Descriptive Catalog

334.31

Key

manuscripts_004182

Reuse

License

Cite as

Kriyākramadyotikā - Agnikārya, in Digital Collections, Institut Français de Pondichéry, Manuscripts of the Indology Collection, consulted on April, 20th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/381331