Kriyākramadyotikā - Agnikārya
Metadata
Bundle No.
RE19988
Type
Manuscrit
Subject
Śaiva, Śaivasiddhānta, Kriyā, Prayoga
Language
Sanskrit
Creator
tirumee_ninaatha_n
Date Created
2009-2010
Source
Institut Français de Pondichéry
License
Key
manuscripts_004182

Manuscript No.
RE19988ee
Title Alternate Script
क्रियाक्रमद्योतिका - अग्निकार्य
Uniform Title
Kriyākramadyotikā
Subject Description
Language
Script
Scribe
Tirumeeṉināthaṉ
Type
Manuscript
Material
Condition
Good but slightly injured
Folios in Text
10
Folio Range of Text
163a - 172
Lines per Side
4 - 8
Folios in Bundle
240
Width
3 cm
Length
42 cm
Bundle No.
RE19988
Other Texts in Bundle
Previous Place
Tiruchuli, Ramanathapuram District
Miscellaneous Notes
This text agrees with the treatment of this topic in the kriyākramadyotikā of aghoraśivācārya(cidambaram edn. pp.234-239) in fols. 163a-169a. 169b contains a brief account of japa which does not appear to form part of this text. Fols. 170a-173a contains lakṣaṇa of dhvajārohaṇa, samit, darbha and japayajña
Manuscript Beginning
agnikāryārthamadhyeṣya labdhānujño'rghyapātram ādāya pradakṣiṇena gatvā sambhāraṃ yāgopakaraṇadravyajātaṃ divyadṛṣṭyāvalokayan kuṇḍasaṃkāśamet kuṇḍanābhiṃ puraskṛtya saumyāsya upaviśet। tatrānāmikāṅguṣṭhābhyāṃ nyastamūlena cakṣuṣā kuṇḍasya nirīkṣaṇam astreṇa prokṣaṇaṃ tāḍanaṃ kuśaiḥ huṃ phaḍantāstreṇābhyukṣaṇam॥
Manuscript Ending
koṭidevālaye prāhu(r)anantaṃ śivasannidhau। aṅguLyāṃ japasaṃkhyānāṃ ekam ekam udāhṛtaṃ। rekhāyāmaṣṭaguṇaṃ vidyāt putradīpe daśādhikam। śataṃ syāt śaṅkhamaṇibhiḥ pravāLantu sahasrakam। sphaṭikai(r)daśasāhasraṃ mauktikai(r)lakṣam ucyate॥
Bibliography
Aghoraśiva's Kriyākramadyotikā is printed in grantha script with the commentary (prabhāvyākhyā) of Nirmalamaṇi, edited by Rāmaśāstrin and Ambalavānajñānasambandhaparāśaktisvāmin, Chidambaram 1927
Catalog Entry Status
Complete
No. in Descriptive Catalog
334.31
Key
manuscripts_004182
Reuse
License
Cite as
Kriyākramadyotikā - Agnikārya,
in Digital Collections, Institut Français de Pondichéry,
Manuscripts of the Indology Collection,
consulted on April, 20th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/381331