Aṣṭabandhanapūrvaprāyaścittavidhi

Metadata

Bundle No.

RE19988

Type

Manuscrit

Subject

Śaiva, Śaivasiddhānta, Āgama, Prāyaścitta

Language

Sanskrit

Creator

tirumee_ninaatha_n

Date Created

2009-2010

Source

Institut Français de Pondichéry

License

Key

manuscripts_004199

Manuscript No.

RE19988p

Title Alternate Script

अष्टबन्धनपूर्वप्रायश्चित्तविधि

Language

Script

Scribe

Tirumeeṉināthaṉ

Type

Manuscript

Material

Condition

Good but slightly injured

Folios in Text

4

Folio Range of Text

80a - 83a

Lines per Side

4 - 8

Folios in Bundle

240

Width

3 cm

Length

42 cm

Bundle No.

RE19988

Previous Place

Tiruchuli, Ramanathapuram District

Miscellaneous Notes

This text belongs to dīptāgama according to colophon

Manuscript Beginning

atha vakṣye viśeṣeṇa aṣṭabandhavidhikrama। sarvaśāntikaraṃ puṇyaṃ sarvakāmyaphalapradam॥ sarvaiśvaryapradaṃ puṃsāṃ sarvakāryārthasādhanam। viṣṇubhāgantu nirmālyaṃ nṛpasyāu(r)vināśanam॥ brahmabhāgantu nirmālyaṃ brahmavargavināśanam। saivabhāgantu nirmālyaṃ garbhanāśakaraṃ bhavet॥ tasyādhāraśilānte tu durbhikṣaṃ jāyate bhuvi। talañ caiva praveśan tu vicchudrasarvanāśanam॥

Manuscript Ending

brāhmaṇān bhojayitvā tu yathāvibhavavistaraiḥ। ācāryandakṣiṇā(n)dadyāt vastrahemāmbarādibhiḥ॥ evaṃ yaḥ kurute martyaḥ sa puṇyāṃ gatim āpnuyāt। ārogyamāyuḥ kīrtiñ ca putrapautrābhivardhanam॥ cirakālaṃ vaseddh(ī)mān ante kaivalyam āpnuyāt। iti dīptaśāstre aṣṭabandhanapūrvaprāyaścittavidhipaṭalaḥ॥ dakṣiṇāmūrtigurave namaḥ॥

Catalog Entry Status

Complete

No. in Descriptive Catalog

334.16

Key

manuscripts_004199

Reuse

License

Cite as

Aṣṭabandhanapūrvaprāyaścittavidhi, in Digital Collections, Institut Français de Pondichéry, Manuscripts of the Indology Collection, consulted on April, 20th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/381348