Aṣṭabandhanapūrvaprāyaścittavidhi
Metadata
Bundle No.
RE19988
Type
Manuscrit
Subject
Śaiva, Śaivasiddhānta, Āgama, Prāyaścitta
Language
Sanskrit
Creator
tirumee_ninaatha_n
Date Created
2009-2010
Source
Institut Français de Pondichéry
License
Key
manuscripts_004199

Manuscript No.
RE19988p
Title Alternate Script
अष्टबन्धनपूर्वप्रायश्चित्तविधि
Subject Description
Language
Script
Scribe
Tirumeeṉināthaṉ
Type
Manuscript
Material
Condition
Good but slightly injured
Folios in Text
4
Folio Range of Text
80a - 83a
Lines per Side
4 - 8
Folios in Bundle
240
Width
3 cm
Length
42 cm
Bundle No.
RE19988
Other Texts in Bundle
Previous Place
Tiruchuli, Ramanathapuram District
Miscellaneous Notes
This text belongs to dīptāgama according to colophon
Manuscript Beginning
atha vakṣye viśeṣeṇa aṣṭabandhavidhikrama। sarvaśāntikaraṃ puṇyaṃ sarvakāmyaphalapradam॥ sarvaiśvaryapradaṃ puṃsāṃ sarvakāryārthasādhanam। viṣṇubhāgantu nirmālyaṃ nṛpasyāu(r)vināśanam॥ brahmabhāgantu nirmālyaṃ brahmavargavināśanam। saivabhāgantu nirmālyaṃ garbhanāśakaraṃ bhavet॥ tasyādhāraśilānte tu durbhikṣaṃ jāyate bhuvi। talañ caiva praveśan tu vicchudrasarvanāśanam॥
Manuscript Ending
brāhmaṇān bhojayitvā tu yathāvibhavavistaraiḥ। ācāryandakṣiṇā(n)dadyāt vastrahemāmbarādibhiḥ॥ evaṃ yaḥ kurute martyaḥ sa puṇyāṃ gatim āpnuyāt। ārogyamāyuḥ kīrtiñ ca putrapautrābhivardhanam॥ cirakālaṃ vaseddh(ī)mān ante kaivalyam āpnuyāt। iti dīptaśāstre aṣṭabandhanapūrvaprāyaścittavidhipaṭalaḥ॥ dakṣiṇāmūrtigurave namaḥ॥
Catalog Entry Status
Complete
No. in Descriptive Catalog
334.16
Key
manuscripts_004199
Reuse
License
Cite as
Aṣṭabandhanapūrvaprāyaścittavidhi,
in Digital Collections, Institut Français de Pondichéry,
Manuscripts of the Indology Collection,
consulted on April, 20th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/381348