Puṇyāhavācana

Metadata

Bundle No.

RE19988

Type

Manuscrit

Subject

Śaiva, Śaivasiddhānta, Āgamavacana

Language

Sanskrit

Creator

tirumee_ninaatha_n

Date Created

2009-2010

Source

Institut Français de Pondichéry

License

Key

manuscripts_004200

Manuscript No.

RE19988q

Title Alternate Script

पुण्याहवाचन

Subject Description

Language

Script

Scribe

Tirumeeṉināthaṉ

Type

Manuscript

Material

Condition

Good but slightly injured

Folios in Text

5

Folio Range of Text

84a - 88a

Lines per Side

4 - 8

Folios in Bundle

240

Width

3 cm

Length

42 cm

Bundle No.

RE19988

Previous Place

Tiruchuli, Ramanathapuram District

Miscellaneous Notes

Similar to Cat. no.91.51

Manuscript Beginning

śuklāmbaradharaṃ viṣṇuṃ śaśivarṇañ catur bhujam। prasannavadanan dhyāyet sarvavighnopaśāntaye॥ śubham astu। tarjanyādikaniṣṭhāntaṃ sthālamadhyena kuñcitam। śirotāḍanam evoktaṃ stri(tṛ)tīyantu vināyakaṃ॥ pukāraṃ pāpanāśaṃ syāt nakāraṃ dehaśuddhikam। akāraṃ snānaśūddhiṃ syāt puṇyāhantu vidhiyate॥

Manuscript Ending

jātavedā morjayantyā punātu। bhūrbhuvas suvaḥ। tac chaṃyorāvṛṇīmahe gātuṃ yajñāya gātuṃ yajñapataye। daivīḥ svastirastu naḥ। svastirmānuṣebhyaḥ। ūrdhvaṃ jigātu bheṣajam। śanno astu dvipade śañcatuṣpade। oṃ śānti(s)śānti(ś)śāntiḥ। śrī tanunāthasvāmi sahāyam।

Catalog Entry Status

Complete

No. in Descriptive Catalog

334.17

Key

manuscripts_004200

Reuse

License

Cite as

Puṇyāhavācana, in Digital Collections, Institut Français de Pondichéry, Manuscripts of the Indology Collection, consulted on April, 20th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/381349