Puṇyāhavācana
Metadata
Bundle No.
RE19988
Type
Manuscrit
Subject
Śaiva, Śaivasiddhānta, Āgamavacana
Language
Sanskrit
Creator
tirumee_ninaatha_n
Date Created
2009-2010
Source
Institut Français de Pondichéry
License
Key
manuscripts_004200

Manuscript No.
RE19988q
Title Alternate Script
पुण्याहवाचन
Subject Description
Language
Script
Scribe
Tirumeeṉināthaṉ
Type
Manuscript
Material
Condition
Good but slightly injured
Folios in Text
5
Folio Range of Text
84a - 88a
Lines per Side
4 - 8
Folios in Bundle
240
Width
3 cm
Length
42 cm
Bundle No.
RE19988
Other Texts in Bundle
Previous Place
Tiruchuli, Ramanathapuram District
Miscellaneous Notes
Similar to Cat. no.91.51
Manuscript Beginning
śuklāmbaradharaṃ viṣṇuṃ śaśivarṇañ catur bhujam। prasannavadanan dhyāyet sarvavighnopaśāntaye॥ śubham astu। tarjanyādikaniṣṭhāntaṃ sthālamadhyena kuñcitam। śirotāḍanam evoktaṃ stri(tṛ)tīyantu vināyakaṃ॥ pukāraṃ pāpanāśaṃ syāt nakāraṃ dehaśuddhikam। akāraṃ snānaśūddhiṃ syāt puṇyāhantu vidhiyate॥
Manuscript Ending
jātavedā morjayantyā punātu। bhūrbhuvas suvaḥ। tac chaṃyorāvṛṇīmahe gātuṃ yajñāya gātuṃ yajñapataye। daivīḥ svastirastu naḥ। svastirmānuṣebhyaḥ। ūrdhvaṃ jigātu bheṣajam। śanno astu dvipade śañcatuṣpade। oṃ śānti(s)śānti(ś)śāntiḥ। śrī tanunāthasvāmi sahāyam।
Catalog Entry Status
Complete
No. in Descriptive Catalog
334.17
Key
manuscripts_004200
Reuse
License
Cite as
Puṇyāhavācana,
in Digital Collections, Institut Français de Pondichéry,
Manuscripts of the Indology Collection,
consulted on April, 20th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/381349