Mantranyāsa
Metadata
Bundle No.
RE19988
Type
Manuscrit
Subject
Nyāsa, Mantra
Language
Sanskrit
Creator
IFP and San Marga Trust
Date Created
2009-2010
Source
Institut Français de Pondichéry
License
Key
manuscripts_004181

Manuscript No.
RE19988e
Title Alternate Script
मन्त्रन्यास
Language
Script
Type
Manuscript
Material
Condition
Good but slightly injured
Manuscript Extent
Incomplete
Folios in Text
2
Folio Range of Text
19
Lines per Side
4 - 8
Folios in Bundle
240
Width
3 cm
Length
42 cm
Bundle No.
RE19988
Other Texts in Bundle
Previous Place
Tiruchuli, Ramanathapuram District
Miscellaneous Notes
This text contains the mantra-s which are to be uttered while doing nyāsa, particularly tattvanyāsa and vyomavyāpimantranyāsa
Manuscript Beginning
oṃ hāṃ ātmatattvāya namaḥ। oṃ hāṃ bhū tattvādhipataye brahmaṇe namaḥ। iti brahmabhāge। oṃ hīṃ vidyātattvāya namaḥ। oṃ hīṃ vidyādhipataye namaḥ viṣṇave namaḥ। viṣṇubhāge। oṃ hūṃ 'sivatattvāya namaḥ। oṃ hrāṃ śivatattvādhipataye rudrāya namaḥ। iti rudrabhāge। pṛthivībhāge। oṃ hrāṃ kṣmāmūrtaye namaḥ। oṃ hāṃ kṣmāmūrtādhipataye śarvāya namaḥ।
Manuscript Ending
jyotirupāya parame'svaraparāya। acetanācetanā। vyomin। vyomin। vyāpin। vyāpin। rūpin। rūpin। prathama। prathama tejaḥ। tejaḥ। jyotir jyotiḥ। arupa। anagni adhūma abhasma। anāde nānānānā। dhūdhūdhūdhū। oṃ bhūḥ oṃ bhuvaḥ oṃ suvaḥ। anidhana। nidhana। nidhanot(d)bhava। 'sivasarva। paramātman। maheśvarī māhāde॥
Catalog Entry Status
Complete
No. in Descriptive Catalog
334.5
Key
manuscripts_004181
Reuse
License
Cite as
Mantranyāsa,
in Digital Collections, Institut Français de Pondichéry,
Manuscripts of the Indology Collection,
consulted on April, 20th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/381330