Prāṇapratiṣṭhā

Metadata

Bundle No.

RE19988

Type

Manuscrit

Subject

Prāṇa, Pratiṣṭhā

Language

Sanskrit

Creator

tirumee_ninaatha_n

Date Created

2009-2010

Source

Institut Français de Pondichéry

License

Key

manuscripts_004205

Manuscript No.

RE19988v

Title Alternate Script

प्राणप्रतिष्ठा

Subject Description

Language

Script

Scribe

Tirumeeṉināthaṉ

Type

Manuscript

Material

Condition

Good but slightly injured

Folios in Text

5

Folio Range of Text

105b - 109

Lines per Side

4 - 8

Folios in Bundle

240

Width

3 cm

Length

42 cm

Bundle No.

RE19988

Previous Place

Tiruchuli, Ramanathapuram District

Miscellaneous Notes

This text contains prāṇapratiṣṭhāmantra, ṣaḍaṅganyāsa, dūtikāvidhi and jīvasthāna. This is similar to Catṇo.76.3 and IFI.Tṇo.561, pp.53-57

Manuscript Beginning

asya śrīprāṇapratiṣṭhāmantrasya brahmaviṣṇumaheśvara(ā)ṛṣayaḥ। ṛgyajussāmātharvaṇīś chandāṃsi prāṇādyādāyinīcaitanyamayī sakalajagatsṛṣṭikāriṇī prāṇaṣkti(ḥ) parā devatā। āṃ bījam। hrīṃ śaktiḥ। kroṃ kīlakam। rakto(kta)varṇaliṅgādi prāṇapratiṣṭhārthe viniyogaḥ। vāyvagnic(ś)akravaruṇeśvararakṣase (kt)ntu (?) pradeśapatra (li) khitaiḥ rathyādivarṇaiḥ binduṣvastagatahaṃsasadye madhyā prāṇākhyayantram idavarṇābhūtāntarastham।

Manuscript Ending

haṃso'haṃ so giriśambhu giriśa haṃsa haṃso vijīvo gurur eva haṃsa haṃsāyamātmā paramātmātmāhaṃsaḥ haṃsassoha sya vidmahe so'haṃ so'haṃ syadhīmahi haṃsasso'haṃ pracodayāt॥

Catalog Entry Status

Complete

No. in Descriptive Catalog

334.22

Key

manuscripts_004205

Reuse

License

Cite as

Prāṇapratiṣṭhā, in Digital Collections, Institut Français de Pondichéry, Manuscripts of the Indology Collection, consulted on April, 20th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/381354