Tithividhi

Metadata

Bundle No.

RE19988

Type

Manuscrit

Language

Sanskrit

Creator

tirumee_ninaatha_n

Date Created

2009-2010

Source

Institut Français de Pondichéry

License

Key

manuscripts_004188

Manuscript No.

RE19988hh

Title Alternate Script

तिथिविधि

Language

Script

Scribe

Tirumeeṉināthaṉ

Type

Manuscript

Material

Condition

Good but slightly injured

Folios in Text

1

Folio Range of Text

212a - 212b

Lines per Side

4 - 8

Folios in Bundle

240

Width

3 cm

Length

42 cm

Bundle No.

RE19988

Previous Place

Tiruchuli, Ramanathapuram District

Miscellaneous Notes

This text determines the tithi-s for performing certain rites. The name sūkṣmāgama occurs at the end

Manuscript Beginning

athāta(s)sampravakṣyāmi sarva'sāntikaraṃ śubham। sarvāriṣṭavināśāya putrapautravivardhanam। rājarāṣṭrāvivardhante dhanadhānyasukhāvaham। uttarāyaṇage bhānu(nau) māghamāsaṃ vivarjayeta॥

Manuscript Ending

dvitīyā pañcamī caiva saptamī daśamī daśamī tathā। navamī daśamī caiva ekādaśī pratipattathā॥ rāśayaś caravarjyāstu ubhayaṃ madhyamaṃ bhavet। sthirañ cottamalagnantu hastiraś caiva varjayet॥ śukrasaumyagurorinduvāraśreṣṭhaṃ vidhīyate। kujākarkīravivārañ ca madhyamaṃ tviti kīrtitam॥ śubhagrahāṃ śaindrīkāṇāṃ vi'seṣeṇa vidhīyate। iti sūkṣmāgame॥

Catalog Entry Status

Complete

No. in Descriptive Catalog

334.34

Key

manuscripts_004188

Reuse

License

Cite as

Tithividhi, in Digital Collections, Institut Français de Pondichéry, Manuscripts of the Indology Collection, consulted on April, 20th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/381337