Gaṇapatipratiṣṭhā
Metadata
Bundle No.
RE19988
Type
Manuscrit
Subject
Vighneśvara, Pratiṣṭhā
Language
Sanskrit
Creator
tirumee_ninaatha_n
Date Created
2009-2010
Source
Institut Français de Pondichéry
License
Key
manuscripts_004185

Manuscript No.
RE19988g
Title Alternate Script
गणपतिप्रतिष्ठा
Subject Description
Language
Script
Scribe
Tirumeeṉināthaṉ
Type
Manuscript
Material
Condition
Good but slightly injured
Folios in Text
4
Folio Range of Text
37a - 40a
Lines per Side
4 - 8
Folios in Bundle
240
Width
3 cm
Length
42 cm
Bundle No.
RE19988
Other Texts in Bundle
Previous Place
Tiruchuli, Ramanathapuram District
Miscellaneous Notes
Same as Cat. no. 91.11
Manuscript Beginning
vighnesapratiṣṭhāvidhir ucyate। vāstuśāntimṛtsaṃgrahaṇajalādhivāsanamaṇṭapapūjāgnikāryacaruhavanaprāyaścittāntakarmajalottaraṇakautukabandhanādi pūrvoktaprā(a)kāreṇa vidhāya vedi madhye aṣṭadroṇai(ś)śālitavyataṇḍulatiladarbhaparistareṇāḍhajātibhir alaṃkṛtyāṃ vidyāntāsanaśay(y)āṃ lambakūrcasamanvitāṃ pratimāṃ śāyayitvā parito'ṣṭakalaśāṃ's ca īśānai(e)ndrayor madhye pradhānakumbhaṃ saṃsthāpya oṃ gaṃ gaṇapataye namaḥ।
Manuscript Ending
pūrvavat maṇḍapasthadevānagniś(ṃ)ca visṛjet। kāmike। vighneśasthāpanaṃ vakṣye yaḥ kuryāt budhimān āyuṣkāmo labhed-āyu(r)dhanārthī cet dhanāni ca॥ vidyākāmo labhet vidyā(ṃ) ratikāmo varastriyaḥ। putrān saubhāgyamārogyamya'soranyāṃ (?) sukhaṃ bhavet। labhet vā mokṣañ ca vighneśasthāpanena tu। iti vighneśasthāpanavidhi(s) samāptaḥ॥
Catalog Entry Status
Complete
No. in Descriptive Catalog
334.7
Key
manuscripts_004185
Reuse
License
Cite as
Gaṇapatipratiṣṭhā,
in Digital Collections, Institut Français de Pondichéry,
Manuscripts of the Indology Collection,
consulted on April, 20th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/381334