Gaṇapatipratiṣṭhā

Metadata

Bundle No.

RE19988

Type

Manuscrit

Subject

Vighneśvara, Pratiṣṭhā

Language

Sanskrit

Creator

tirumee_ninaatha_n

Date Created

2009-2010

Source

Institut Français de Pondichéry

License

Key

manuscripts_004185

Manuscript No.

RE19988g

Title Alternate Script

गणपतिप्रतिष्ठा

Subject Description

Language

Script

Scribe

Tirumeeṉināthaṉ

Type

Manuscript

Material

Condition

Good but slightly injured

Folios in Text

4

Folio Range of Text

37a - 40a

Lines per Side

4 - 8

Folios in Bundle

240

Width

3 cm

Length

42 cm

Bundle No.

RE19988

Previous Place

Tiruchuli, Ramanathapuram District

Miscellaneous Notes

Same as Cat. no. 91.11

Manuscript Beginning

vighnesapratiṣṭhāvidhir ucyate। vāstuśāntimṛtsaṃgrahaṇajalādhivāsanamaṇṭapapūjāgnikāryacaruhavanaprāyaścittāntakarmajalottaraṇakautukabandhanādi pūrvoktaprā(a)kāreṇa vidhāya vedi madhye aṣṭadroṇai(ś)śālitavyataṇḍulatiladarbhaparistareṇāḍhajātibhir alaṃkṛtyāṃ vidyāntāsanaśay(y)āṃ lambakūrcasamanvitāṃ pratimāṃ śāyayitvā parito'ṣṭakalaśāṃ's ca īśānai(e)ndrayor madhye pradhānakumbhaṃ saṃsthāpya oṃ gaṃ gaṇapataye namaḥ।

Manuscript Ending

pūrvavat maṇḍapasthadevānagniś(ṃ)ca visṛjet। kāmike। vighneśasthāpanaṃ vakṣye yaḥ kuryāt budhimān āyuṣkāmo labhed-āyu(r)dhanārthī cet dhanāni ca॥ vidyākāmo labhet vidyā(ṃ) ratikāmo varastriyaḥ। putrān saubhāgyamārogyamya'soranyāṃ (?) sukhaṃ bhavet। labhet vā mokṣañ ca vighneśasthāpanena tu। iti vighneśasthāpanavidhi(s) samāptaḥ॥

Catalog Entry Status

Complete

No. in Descriptive Catalog

334.7

Key

manuscripts_004185

Reuse

License

Cite as

Gaṇapatipratiṣṭhā, in Digital Collections, Institut Français de Pondichéry, Manuscripts of the Indology Collection, consulted on April, 20th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/381334