Śivaliṅgapratiṣṭhāvidhi

Metadata

Bundle No.

RE19988

Type

Manuscrit

Subject

Śaiva, Śaivasiddhānta, Pratiṣṭhā

Language

Sanskrit

Creator

tirumee_ninaatha_n

Date Created

2009-2010

Source

Institut Français de Pondichéry

License

Key

manuscripts_004183

Manuscript No.

RE19988f

Title Alternate Script

शिवलिङ्गप्रतिष्ठाविधि

Subject Description

Language

Script

Scribe

Tirumeeṉināthaṉ

Type

Manuscript

Material

Condition

Good but slightly injured

Manuscript Extent

Incomplete

Folios in Text

14

Folio Range of Text

22a - 35b

Lines per Side

4 - 8

Folios in Bundle

240

Width

3 cm

Length

42 cm

Bundle No.

RE19988

Previous Place

Tiruchuli, Ramanathapuram District

Miscellaneous Notes

Similar to Cat. no. 111.7. This text is a manual on the procedure to be followed for installing śivaliṅga

Manuscript Beginning

prāsādāgre tat pramāṇāṃ bhuvaṃ tyaktvā kanyasaliṅgatrayeṣṭanavadaśahastam itareṣu caturhastadi.....ḥastadvayavṛdhvādvādaśahastādidvidvihastavṛddhyā vā pādādivṛddhaliṅgeṣṭatanmānānuguṇaṃ vāṇādiṣu yathālābhaṃ svasāmadhyā(rthyā)deṣām ekatamaṃ maṇḍapa(ṃ) nirma(ā)ya tannavadhā vibhajya madhyabhāge......

Manuscript Ending

vedikāyāṃ vrīhitaṇḍulapuñjopai hṛdā kuśānāstīrya svastikaṃ kṛtya khaṭvāṃ paṭṭakāṃ vā vinyasya mṛduvastrayugāvṛtān talikāpraṇave vinyasya tatra kṣityādiśaktiparyanta(ṅkā)sane śirasālikaṃ paścimāsya prāsāde vedīmadhyāt pūrvāgrā yatkiñcid īśānadiśāgrayeṇa pūrvamastakaṃ vinyasya 'sikhāyopyādhānan dattvā khanmajaptayāsasarasañ chādyāmapiṇḍakāṃ(?) brahmaśilāṃ vṛṣañ ca nyaset। athavā liṅgamūle brahmaśilām uttare piṇḍi.......

Catalog Entry Status

Complete

No. in Descriptive Catalog

334.6

Key

manuscripts_004183

Reuse

License

Cite as

Śivaliṅgapratiṣṭhāvidhi, in Digital Collections, Institut Français de Pondichéry, Manuscripts of the Indology Collection, consulted on April, 20th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/381332