Śivaliṅgapratiṣṭhāvidhi
Metadata
Bundle No.
RE19988
Type
Manuscrit
Subject
Śaiva, Śaivasiddhānta, Pratiṣṭhā
Language
Sanskrit
Creator
tirumee_ninaatha_n
Date Created
2009-2010
Source
Institut Français de Pondichéry
License
Key
manuscripts_004183

Manuscript No.
RE19988f
Title Alternate Script
शिवलिङ्गप्रतिष्ठाविधि
Subject Description
Language
Script
Scribe
Tirumeeṉināthaṉ
Type
Manuscript
Material
Condition
Good but slightly injured
Manuscript Extent
Incomplete
Folios in Text
14
Folio Range of Text
22a - 35b
Lines per Side
4 - 8
Folios in Bundle
240
Width
3 cm
Length
42 cm
Bundle No.
RE19988
Other Texts in Bundle
Previous Place
Tiruchuli, Ramanathapuram District
Miscellaneous Notes
Similar to Cat. no. 111.7. This text is a manual on the procedure to be followed for installing śivaliṅga
Manuscript Beginning
prāsādāgre tat pramāṇāṃ bhuvaṃ tyaktvā kanyasaliṅgatrayeṣṭanavadaśahastam itareṣu caturhastadi.....ḥastadvayavṛdhvādvādaśahastādidvidvihastavṛddhyā vā pādādivṛddhaliṅgeṣṭatanmānānuguṇaṃ vāṇādiṣu yathālābhaṃ svasāmadhyā(rthyā)deṣām ekatamaṃ maṇḍapa(ṃ) nirma(ā)ya tannavadhā vibhajya madhyabhāge......
Manuscript Ending
vedikāyāṃ vrīhitaṇḍulapuñjopai hṛdā kuśānāstīrya svastikaṃ kṛtya khaṭvāṃ paṭṭakāṃ vā vinyasya mṛduvastrayugāvṛtān talikāpraṇave vinyasya tatra kṣityādiśaktiparyanta(ṅkā)sane śirasālikaṃ paścimāsya prāsāde vedīmadhyāt pūrvāgrā yatkiñcid īśānadiśāgrayeṇa pūrvamastakaṃ vinyasya 'sikhāyopyādhānan dattvā khanmajaptayāsasarasañ chādyāmapiṇḍakāṃ(?) brahmaśilāṃ vṛṣañ ca nyaset। athavā liṅgamūle brahmaśilām uttare piṇḍi.......
Catalog Entry Status
Complete
No. in Descriptive Catalog
334.6
Key
manuscripts_004183
Reuse
License
Cite as
Śivaliṅgapratiṣṭhāvidhi,
in Digital Collections, Institut Français de Pondichéry,
Manuscripts of the Indology Collection,
consulted on April, 20th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/381332