Saṅkīrṇaviṣaya
Metadata
Bundle No.
RE19988
Type
Manuscrit
Subject
Saṅkīrṇaviṣaya
Language
Sanskrit
Creator
tirumee_ninaatha_n
Date Created
2009-2010
Source
Institut Français de Pondichéry
License
Key
manuscripts_004186

Manuscript No.
RE19988gg
Title Alternate Script
सङ्कीर्णविषय
Subject Description
Language
Script
Scribe
Tirumeeṉināthaṉ
Type
Manuscript
Material
Condition
Good but slightly injured
Folios in Text
37
Folio Range of Text
175b - 211b
Lines per Side
4 - 8
Folios in Bundle
240
Width
3 cm
Length
42 cm
Bundle No.
RE19988
Other Texts in Bundle
Previous Place
Tiruchuli, Ramanathapuram District
Miscellaneous Notes
This text contains the treatment of miscellaneous matters such as definations of certain things and explanations of others. Some of the important topics are akṣta, mṛt, prāsādamantra, tantra, sūtra, jīvasthāna, kumbha, agnirūpa, nirmālya extent of the āgama-s, umākānta, gaurītilaka, pradoṣapūjā, subhāṣitaśloka-s, vibhūtidhāraṇa, tīrtha, dhvajārohaṇa, maṇḍapalakṣaṇa, mantrānna, aṣṭapuṣpa, kumbhābhiṣeka, āvāhana, āśauca, rudrākṣavidhi, abhiṣeka, kalaśatru, dīkṣa, pavitra, māsa, dīpa, and liṅga
Manuscript Beginning
yamunāyai namo'stu te। ratnasiṃhāsanaṃ viṣṇupādābjasaṃśrite gaṅge triba dhagāmini। jaṭāc(j)ūṭasamudbhūte bhāgīrathyai namo'stute vastram। godāvari namastubhyaṃ sarvābhīṣṭapradāyini॥ sarvalakṣaṇasampūrṇe kañcukaṃ bhūṣaṇānite। kañcukābharaṇāni kāñcanabrahmasūtrañ ca brahmaṇā nirmitaṃ purā।
Manuscript Ending
tatra....r̤avyāyadavanagate māghamāsaṃ vināpuṣyamāseṣvanyatame'hani rohiṇyārdrāpunarvasupuṣyottaratriyāhastacitrasvātyanūrādhāśravaṇaśraviṣṭhāśatabhiṣagrevatīnakṣatreṣu śuklapakṣe kṛṣṇapakṣe tu pañcamyāntatithiṣu caturthī ṣaṣṭhī navamī caturdaśī(r)varjayitvā anyatame bhaumaśanaiś ca(ra)varjite vāre sthirobhayātmakalagneṣu guruśukrodayermamukṣu (?) sarvadaivinā
Catalog Entry Status
Complete
No. in Descriptive Catalog
334.33
Key
manuscripts_004186
Reuse
License
Cite as
Saṅkīrṇaviṣaya,
in Digital Collections, Institut Français de Pondichéry,
Manuscripts of the Indology Collection,
consulted on April, 20th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/381335