Āhnika - Sadācārasmṛtyanusāri
Manuscript No.
T1085a
Title Alternate Script
आह्निक - सदाचारस्मृत्यनुसारि
Subject Description
Language
Script
Material
Condition
Good
Manuscript Extent
[Incomplete]
Folios in Text
23
Folio Range of Text
2 - 24
Lines per Side
20
Folios in Bundle
223+2=225
Width
21 cm
Length
33 cm
Bundle No.
T1085
Other Texts in Bundle
Miscellaneous Notes
This transcript is copied from a palm-leaf MS in Nandinagari script obtained through Mr. LANCON Daniel, Lycee Francais, Pondicherry, 29/04/1985. There are two extra pages at the beginning which record the contents of the bundle. Page 1 records śaucavidhi incompletely
Manuscript Beginning
Page - 2, l - 1; ..........ṇamaḥ ॥ hariḥ om ॥ atha sadācārasmṛtyanusāreṇāhnika- mucyate । pratyahaṃ rātreḥ paścimabhāge ṣaḍghaṭikākālātamake brāhme muhūrte udbudhya nārāyaṇanāmasmaraṇaṃ .........(śa)yanādutthāya karāgrativāraṃ dṛṣṭvā samyagbhūmiṃ prārthayet । tatra mantraḥ samudravasane devī parvatasthānamaṃṇḍite । viṣṇupatnī namastubhyaṃ pādasparśaṃ kṣamasva . । . ṣṭhāmūtra .ṭsargamaparādhaṃ kṣamasva me । iti ।
Manuscript Ending
Page - 24, l - 14; upākarmaṇi cotsarge prātaḥ snāne tathaiva ca। candrasūryagrahe caiva rajodoṣo na vidyate । abhāve kūpavāpyāderni- tyapūrṇajalasya tu । rajoduṣṭe'pi nadyādau snānaṃ kuryādvidhānataḥ । iti vinā darbheṇa yatsnānaṃ yacca. naṃ vinodakam । asaṃkhyātaṃ tu yajjaptaṃ tatsarvaṃ niṣphalaṃ bhavet । iti ।
Catalog Entry Status
Complete
Key
transcripts_002127
Reuse
License
Cite as
Āhnika - Sadācārasmṛtyanusāri,
in Digital Collections, Institut Français de Pondichéry,
Transcripts of the Indology Collection,
consulted on September, 11th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/374712