Dharmārṇava - Amāvāsyānirṇaya

Metadata

Bundle No.

T1085

Subject

Dharmaśāstra, Nibandha

Language

Sanskrit

Creator

IFP and Muktabodha Indological Research Institute

Date Created

2006

Source

Institut Français de Pondichéry

Key

transcripts_002130

License

Type

Manuscript

Manuscript No.

T1085d

Title Alternate Script

धर्मार्णव - अमावास्यानिर्णय

Author of Text

Śrīpītāmbarabhaṭṭa

Author of Text Alternate Script

श्रीपीताम्बरभट्ट

Subject Description

Language

Script

Material

Condition

Good

Manuscript Extent

Complete

Folios in Text

9

Folio Range of Text

40 - 48

Lines per Side

20

Folios in Bundle

223+2=225

Width

21 cm

Length

33 cm

Bundle No.

T1085

Miscellaneous Notes

For general information, see notes on T 1085a

Manuscript Beginning

Page - 40, l - 1; śrīgurubhyo namaḥ ॥ hariḥ om ॥ dharmārṇave amāvāsyā । amāvāsyāyāmaparāhne piṇḍapitṛyajña iti sūtram । atha darśe'parāhne tu śrāddhaṃ kuryādvidhānataḥ ॥ iti kārikā । nibandhasāre :- aparāhne cāmā grāhyā śrāddhakarmaṇi sarvadā । tasminnamā yadā na syāttithivṛddhau parā matā । madhyandinasamānena bhūtā vai dūṣayantyamā । bhūtāṣṭāpi sā grāhyā parato nāparāhnikī ।

Manuscript Ending

Page - 47, l - 18; kutavyāpinī darśaḥ kriyate śrāddhakarmaṇi। tatpuṇyaṃ koṭiguṇitaṃ pitṛṛṇāṃ dattamakṣayam । iti । ācāryaḥ :- darśaśrāddhādi śrāddhāhne parānnaṃ bhuñjate yadi । sa mūḍho narakaṃ yāti sa mātāpitṛghātaka iti । iti śrīpītāmbarabhaṭṭaviracite dharmārṇave amāvāsyānirṇayaḥ॥ śrīrastu śrī॥ athātra vājasaneyakadarśaśrāddhanirṇ- ayaḥ । smṛtibhaṭṭācāryaḥ

Catalog Entry Status

Complete

Key

transcripts_002130

Reuse

License

Cite as

Dharmārṇava - Amāvāsyānirṇaya, in Digital Collections, Institut Français de Pondichéry, Transcripts of the Indology Collection, consulted on September, 11th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/374715