Dharmārṇava - Amāvāsyānirṇaya
Manuscript No.
T1085d
Title Alternate Script
धर्मार्णव - अमावास्यानिर्णय
Subject Description
Language
Script
Material
Condition
Good
Manuscript Extent
Complete
Folios in Text
9
Folio Range of Text
40 - 48
Lines per Side
20
Folios in Bundle
223+2=225
Width
21 cm
Length
33 cm
Bundle No.
T1085
Other Texts in Bundle
Miscellaneous Notes
For general information, see notes on T 1085a
Manuscript Beginning
Page - 40, l - 1; śrīgurubhyo namaḥ ॥ hariḥ om ॥ dharmārṇave amāvāsyā । amāvāsyāyāmaparāhne piṇḍapitṛyajña iti sūtram । atha darśe'parāhne tu śrāddhaṃ kuryādvidhānataḥ ॥ iti kārikā । nibandhasāre :- aparāhne cāmā grāhyā śrāddhakarmaṇi sarvadā । tasminnamā yadā na syāttithivṛddhau parā matā । madhyandinasamānena bhūtā vai dūṣayantyamā । bhūtāṣṭāpi sā grāhyā parato nāparāhnikī ।
Manuscript Ending
Page - 47, l - 18; kutavyāpinī darśaḥ kriyate śrāddhakarmaṇi। tatpuṇyaṃ koṭiguṇitaṃ pitṛṛṇāṃ dattamakṣayam । iti । ācāryaḥ :- darśaśrāddhādi śrāddhāhne parānnaṃ bhuñjate yadi । sa mūḍho narakaṃ yāti sa mātāpitṛghātaka iti । iti śrīpītāmbarabhaṭṭaviracite dharmārṇave amāvāsyānirṇayaḥ॥ śrīrastu śrī॥ athātra vājasaneyakadarśaśrāddhanirṇ- ayaḥ । smṛtibhaṭṭācāryaḥ
Catalog Entry Status
Complete
Key
transcripts_002130
Reuse
License
Cite as
Dharmārṇava - Amāvāsyānirṇaya,
in Digital Collections, Institut Français de Pondichéry,
Transcripts of the Indology Collection,
consulted on September, 11th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/374715