Dhāraṇapāraṇavratodyāpanavidhi

Metadata

Bundle No.

T1085

Subject

Purāṇa, Vrata

Language

Sanskrit

Creator

IFP and Muktabodha Indological Research Institute

Date Created

2006

Source

Institut Français de Pondichéry

Key

transcripts_002144

License

Type

Manuscript

Manuscript No.

T1085r

Title Alternate Script

धारणपारणव्रतोद्यापनविधि

Subject Description

Language

Script

Material

Condition

Good

Manuscript Extent

Complete

Folios in Text

4

Folio Range of Text

199 - 202

Lines per Side

20

Folios in Bundle

223+2=225

Width

21 cm

Length

33 cm

Bundle No.

T1085

Miscellaneous Notes

For general information, see notes on T 1085a

Manuscript Beginning

Page - 199, l - 1; hariḥ om ॥ yudhiṣṭhiraḥ - kṛṣṇa kṛṣṇa mahābāho vāsudeva janārdana। namaste puṇḍarīkākṣa purāṇapuruṣottama ॥ bhīṣmādibandhuvadhajanyamahaug- hasaṃghaṃ hantuṃ vadasva mama kāraṇa viśvamūrte । tathendriyāṇāṃ manaso'pi nigrahe mahāvrataṃ puṇyakaraṃ vada prabho ।

Manuscript Ending

Page - 202, l - 1; vimuktaḥ sarvapāpebhyo tathendriyajayībhavat। ya ida. puṇyamākhyānaṃ śṛṇuyācchravayedapi ॥ sarvapāpavinirmuktastathendriyajayi bhavat । iti śrībhaviṣyattarapurāṇe śrīkṛṣṇayudhiṣṭhirsaṃvāde dhāraṇapāraṇavratodyāpanavidhiḥ samāptaḥ ॥

Catalog Entry Status

Complete

Key

transcripts_002144

Reuse

License

Cite as

Dhāraṇapāraṇavratodyāpanavidhi, in Digital Collections, Institut Français de Pondichéry, Transcripts of the Indology Collection, consulted on September, 11th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/374729