Muktitattva

Metadata

Bundle No.

T1085

Subject

Mādhva, Yoga

Language

Sanskrit

Creator

IFP and Muktabodha Indological Research Institute

Date Created

2006

Source

Institut Français de Pondichéry

Key

transcripts_002136

License

Type

Manuscript

Manuscript No.

T1085j

Title Alternate Script

मुक्तितत्त्व

Subject Description

Language

Script

Material

Condition

Good

Manuscript Extent

Complete

Folios in Text

38

Folio Range of Text

105 - 142

Lines per Side

20

Folios in Bundle

223+2=225

Width

21 cm

Length

33 cm

Bundle No.

T1085

Miscellaneous Notes

For general information, see notes on T 1085a. There are 356 verses in this text

Manuscript Beginning

Page - 105, l - 1; muktitattvam॥ śrigurubho namaḥ । hariḥ om॥ asmin sthūlaśarīre ca vṛṣaṇāsanayorapi। madhye kandaṃ vijānīyādvartulaṃ dvayaṅgulocchritam ॥ 1 ॥ caturaṅgulavistāraṃ dehādhāraṃ mahattaram । ās .. raṃ sarvanādīnāṃ mūlādhāraṃ taducyate ॥ 2 ॥ tanmadhyadeśamārabhya tvāmūrdhānamṛjusthitā । sūkṣmā suṣumnā vijñeyā veṇuvadvivarānvitā ॥ 3 ॥

Manuscript Ending

Page - 141. l -19; śrīmaddhanumadbhīmamadhvāntargataśrīrāmakṛṣṇavedavyāsātmakadraupadībhīmasenātmakabhāratī- ramaṇamukhyaprāṇāntargatamats- yādyanantāvatārātmakabhūvara- ahātmakamāsamūtyātmakānta- ruṇapūrṇātmakabimbamūrtyatmaka- śrīlakṣmīnarasiṃhaḥ prīto bhūyāt । 'srīkṛṣṇārpaṇamastu śrī॥ śrīrāmāya namaḥ ॥ śrī śrīhayagrīvāya namaḥ ॥ śrī॥

Catalog Entry Status

Complete

Key

transcripts_002136

Reuse

License

Cite as

Muktitattva, in Digital Collections, Institut Français de Pondichéry, Transcripts of the Indology Collection, consulted on September, 11th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/374721