Tantradīpikā - Sadācārasmṛtivyākhyā

Metadata

Bundle No.

T1085

Subject

Vaiṣṇava

Language

Sanskrit

Creator

IFP and Muktabodha Indological Research Institute

Date Created

2006

Source

Institut Français de Pondichéry

Key

transcripts_002133

License

Type

Manuscript

Manuscript No.

T1085g

Title Alternate Script

तन्त्रदीपिका - सदाचारस्मृतिव्याख्या

Author of Text

Mudgalavedavyāsa - A Disciple Of Śrīharidāsācārya

Author of Text Alternate Script

मुद्गलवेदव्यास - अ दिस्चिप्ले ओफ़् श्रीहरिदासाचार्य

Subject Description

Language

Script

Material

Condition

Good

Manuscript Extent

Complete

Folios in Text

30

Folio Range of Text

62 - 91

Lines per Side

20

Folios in Bundle

223+2=225

Width

21 cm

Length

33 cm

Bundle No.

T1085

Miscellaneous Notes

For general information, see notes on T 1085a

Manuscript Beginning

Page - 62, l - 1; sadācārasmṛtivyākhyānam ॥ śrīgurubhyo namaḥ । hariḥ om ॥ sarvadā ca ratirme'stu śrīkṛṣṇacaraṇadvaye । sarvamaṅgalasaṃpattiṃ yaṃ natvā prapire pare ॥ śīmadānatīrthārtha bhagavatpādasevanam । ihāmutra ca sarvatra ghaṭatāmaniśaṃ mayi ॥ 2 ॥

Manuscript Ending

Page - 91, l - 11; sadācārasmṛtivyākhyā nāmatastantradīpikā। vedavyāsena racitā mudgalācāryasya sūnunā ॥ vyākhyānametanmamayatkarīṣa bhāgetacandrārthaparārdhavṛ- ddhaḥ । tadvattathāpyāstikatāṇumātramāl- ayakṣya santaḥ parimodayantu ॥ iti śrīmudgalatīrthāryasuta śrīharidāsācāryaśiṣyeṇa mudgalavedavyāsena racitā tantradīpikā samāptā ॥ śrīkṛṣṇārpaṇamastu । śrīrastu । śrīsvastyastu śrī ॥

Catalog Entry Status

Complete

Key

transcripts_002133

Reuse

License

Cite as

Tantradīpikā - Sadācārasmṛtivyākhyā, in Digital Collections, Institut Français de Pondichéry, Transcripts of the Indology Collection, consulted on September, 11th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/374718