Viṣṇupañcakavratodyāpanavidhi
Manuscript No.
T1085q
Title Alternate Script
विष्णुपञ्चकव्रतोद्यापनविधि
Language
Script
Material
Condition
Good
Manuscript Extent
Complete
Folios in Text
12
Folio Range of Text
187 - 198
Lines per Side
20
Folios in Bundle
223+2=225
Width
21 cm
Length
33 cm
Bundle No.
T1085
Other Texts in Bundle
Miscellaneous Notes
For general information, see notes on T 1085a
Manuscript Beginning
Page - 187, l - 1; śrīgurubhyo namaḥ । hariḥ om ॥ śubhatithau ṣaṣṭhimūrtyātmaka śrīgaruḍadhvajapreraṇayā prītyarthaṃ kalpoktaprakāreṇa śrīgaruḍadhvajasya dhyanādiṣoḍaśopacārapūjāṃ kartuṃ tadaṅgaṃ śuddhipuṇyāhavācanaṃ kariṣya iti puṇyāhaṃ vācayitvā, anantaraṃ devasya purobhāge rambhāstambhādyalaṅkṛtacatusta- mbhamaṇṭape padmasvastikairalaṃkṛte caturaśramaṇḍalamadhye prastaparimita taṇḍulapūrita tāmrakaṭāhe svarṇādikṛta pañcakalaśāni sthāpayet ।
Manuscript Ending
Page - 198, l - 11; tasmāttvamapi kaunteya kuruṣva vratamuttamam । upākhyānaṃ ca śruṇayādvratasyādguṇyasiddhaye । upākhyānavihīnaṃ yadvrataṃ tanniṣphalaṃ bhavet । ye ca śṛṇvanti satataṃ ye paṭhanti dvijottamāḥ । ye kurvanti vrataṃ te ca prāpnuvanti parāṃ gatim । iti śrībhaviṣyottarapurāṇe śrīkṛṣṇayudhiṣṭhirasaṃvāde viṣṇupañcakavratodyāpanavidhiḥ samāptaḥ ॥
Catalog Entry Status
Complete
Key
transcripts_002143
Reuse
License
Cite as
Viṣṇupañcakavratodyāpanavidhi,
in Digital Collections, Institut Français de Pondichéry,
Transcripts of the Indology Collection,
consulted on September, 11th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/374728