Viṣṇupañcakavratodyāpanavidhi

Metadata

Bundle No.

T1085

Subject

Purāṇa, Vrata

Language

Sanskrit

Creator

IFP and Muktabodha Indological Research Institute

Date Created

2006

Source

Institut Français de Pondichéry

Key

transcripts_002143

License

Type

Manuscript

Manuscript No.

T1085q

Title Alternate Script

विष्णुपञ्चकव्रतोद्यापनविधि

Subject Description

Language

Script

Material

Condition

Good

Manuscript Extent

Complete

Folios in Text

12

Folio Range of Text

187 - 198

Lines per Side

20

Folios in Bundle

223+2=225

Width

21 cm

Length

33 cm

Bundle No.

T1085

Miscellaneous Notes

For general information, see notes on T 1085a

Manuscript Beginning

Page - 187, l - 1; śrīgurubhyo namaḥ । hariḥ om ॥ śubhatithau ṣaṣṭhimūrtyātmaka śrīgaruḍadhvajapreraṇayā prītyarthaṃ kalpoktaprakāreṇa śrīgaruḍadhvajasya dhyanādiṣoḍaśopacārapūjāṃ kartuṃ tadaṅgaṃ śuddhipuṇyāhavācanaṃ kariṣya iti puṇyāhaṃ vācayitvā, anantaraṃ devasya purobhāge rambhāstambhādyalaṅkṛtacatusta- mbhamaṇṭape padmasvastikairalaṃkṛte caturaśramaṇḍalamadhye prastaparimita taṇḍulapūrita tāmrakaṭāhe svarṇādikṛta pañcakalaśāni sthāpayet ।

Manuscript Ending

Page - 198, l - 11; tasmāttvamapi kaunteya kuruṣva vratamuttamam । upākhyānaṃ ca śruṇayādvratasyādguṇyasiddhaye । upākhyānavihīnaṃ yadvrataṃ tanniṣphalaṃ bhavet । ye ca śṛṇvanti satataṃ ye paṭhanti dvijottamāḥ । ye kurvanti vrataṃ te ca prāpnuvanti parāṃ gatim । iti śrībhaviṣyottarapurāṇe śrīkṛṣṇayudhiṣṭhirasaṃvāde viṣṇupañcakavratodyāpanavidhiḥ samāptaḥ ॥

Catalog Entry Status

Complete

Key

transcripts_002143

Reuse

License

Cite as

Viṣṇupañcakavratodyāpanavidhi, in Digital Collections, Institut Français de Pondichéry, Transcripts of the Indology Collection, consulted on September, 11th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/374728