Garuḍapurāṇa

Metadata

Bundle No.

T1085

Subject

Purāṇa

Language

Sanskrit

Creator

IFP and Muktabodha Indological Research Institute

Date Created

2006

Source

Institut Français de Pondichéry

Key

transcripts_002132

License

Type

Manuscript

Manuscript No.

T1085f

Title Alternate Script

गरुडपुराण

Subject Description

Language

Script

Material

Condition

Good

Manuscript Extent

Incomplete

Folios in Text

9

Folio Range of Text

53 - 61

Lines per Side

20

Folios in Bundle

223+2=225

Width

21 cm

Length

33 cm

Bundle No.

T1085

Miscellaneous Notes

For general information, see notes on T 1085a

Manuscript Beginning

Page - 53, l - 1; śubham astu । avighnamastu । garuḍapurāṇam ॥ śrīgurubhyo namaḥ ॥ śrīmadānandatīrthabhagavatpadā- cāryebhyo namaḥ । śrīhayagrīvāya namaḥ । śrīlakṣmīnarasiṃhāya namaḥ ॥ hariḥ om ॥ namo nārāyaṇāyaiva tasmai vai mūlarūpiṇe । namaskṛtvā pravakṣyāmi nārāyaṇakathāmimāṃ ॥ 1 ॥ śainakādyā mahātmānaḥ ṛṣayo brahmavādinaḥ । naimiṣākhye mahāraṇye tapastepurmumukṣavaḥ ॥ 2 ॥

Manuscript Ending

Page - 61, l - 5; tṛtīyāṃśaḥ śravaṇādarthataśca puṇyaṃ cāhuḥ paṭhato vai śatādhikam। tato varaṃ matsyapurāṇamāhustato varaṃ kūrmapurāṇamāhuḥ ॥ 50 ॥ tayorvariṣṭhaṃ vāyupurāṇamāhustīṇyevāhuḥ sāttvikāniha loke । atrāpi kiṃcidviditavyamasti purāṇaṣaṭke sattvarūpe munīndrāḥ ॥ 51 ॥

Catalog Entry Status

Complete

Key

transcripts_002132

Reuse

License

Cite as

Garuḍapurāṇa, in Digital Collections, Institut Français de Pondichéry, Transcripts of the Indology Collection, consulted on September, 11th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/374717