Aṇujayavijaya

Metadata

Bundle No.

T1085

Subject

Stotra

Language

Sanskrit

Creator

IFP and Muktabodha Indological Research Institute

Date Created

2006

Source

Institut Français de Pondichéry

Key

transcripts_002135

License

Type

Manuscript

Manuscript No.

T1085i

Title Alternate Script

अणुजयविजय

Subject Description

Language

Script

Material

Condition

Good

Manuscript Extent

Complete

Folios in Text

8

Folio Range of Text

97 - 104

Lines per Side

20

Folios in Bundle

223+2=225

Width

21 cm

Length

33 cm

Bundle No.

T1085

Miscellaneous Notes

For general information, see notes on T 1085a

Manuscript Beginning

Page - 97, l - 1; aṇujayavijayaḥ । śrīvedavyāsāya namaḥ ॥ hariḥ om ॥ kṛṣṇaṃ natvā tathā madhvaṃ jayatīrthagurūnapi । vakṣye śrīmajjayāryāṇāṃ stotraṃ sarvasamṛddhidam ॥ 1॥ śrīmānidraḥ sudhīmān giriśamukhasuraiḥ prārthyamānaṃ suśāstraṃ stotuṃ tvekāgrabuddhyā vṛṣahanurabhavacchrīmadānandatīr- thāt । dhṛtvā tacchāstrabhāraṃ pratidinamaśṛṇodvācyamānaṃ suśāstraṃ prānte'sau sūpaviśya dvijagaṇasahito granthabhāvaṃ dadhānaḥ ॥ 2 ॥

Manuscript Ending

Page - 104, l - 5; yuktyā saṃśikṣayaṃstaṃ pravacanacaturaṃ vādijetāramagryaṃ kṛtvā taṃ digjayārthaṃ sakalaguṇanidhiṃ prārthayāmāsa viṣṇuṃ । citraṃ śrīmajjayāryaiḥ kṛtamidaviśadaṃ vikramaṃ konu vaktā kiṃ tu smṛtyarthamalpaṃ gurubhiranudinaṃ varṇitaṃ varṇitaṃ me ॥ tena śrīmadhvanātho yadukulātilako mādhavo mānasiddho bhūyātprītaḥ samastā api guru guravaḥ prītiyuktā bhavantu ॥ 30 ॥ śrīrastu śrī ॥

Catalog Entry Status

Complete

Key

transcripts_002135

Reuse

License

Cite as

Aṇujayavijaya, in Digital Collections, Institut Français de Pondichéry, Transcripts of the Indology Collection, consulted on September, 11th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/374720