[Pratiṣṭhāvidhi]
Manuscript No.
T1085k
Title Alternate Script
[प्रतिष्ठाविधि]
Subject Description
Language
Script
Material
Condition
Good
Manuscript Extent
[Complete]
Folios in Text
8
Folio Range of Text
143 - 150
Lines per Side
20
Folios in Bundle
223+2=225
Width
21 cm
Length
33 cm
Bundle No.
T1085
Other Texts in Bundle
Miscellaneous Notes
For general information, see notes on T 1085a. In fact this text is not merely about pratiṣṭha but the majority of its text-divisions deals with pratiṣthā
Text Contents
1.Page 143 - 144.yajñopavitasaṃskāra.
2.Page 144 - 145.yajñopavītapratiṣṭhā.
3.Page 145 - 147.akṣamālāpratiṣṭhā.
4.Page 148 - 150.gaṇṭāpratiṣṭhā, tīrthadevatā, yajñopavītadevatā.
See more
Manuscript Beginning
Page - 143, l - 1; śubham astu॥ yajñopavitasaṃskāraḥ॥ śrīrurubhyo namaḥ ॥ ācamya prāṇāyāmaṃ saṃkalpya yajñopavītadhāraṇārthaṃ yajñopavītasaṃskāraṃ kariṣye iti saṃkalpya । āpo hi ṣtheti tiṣṛbhiḥ hiraṇyavarṇāḥ śucaya iti catisṛbhiḥ pavamānaḥ so'dyanaḥ iti caikenānuvākena prokṣya ।
Manuscript Ending
Page - 150, l - 1; vāyave svāheti । sarvatra dvādaśāhutīrhutvā anantaraṃ pradhānāhutiṃ śrīviṣṇaveti। ato devā āvantu na iti । anantaramagnyantaryāmi paraśurāmapūjāṃ kṛtvā samarpayet । pradakṣiṇanamaskāraṃ kuryāt । rakṣāṃ gṛhītvā dhṛtvā brāhmaṇapūjāṃ kṛtvā āśiṣo gṛhītvā devasya pūjārthaṃ ghaṇṭāsthadevatāḥ prārthyapūjāṃ samarpayet ।
Catalog Entry Status
Complete
Key
transcripts_002137
Reuse
License
Cite as
[Pratiṣṭhāvidhi],
in Digital Collections, Institut Français de Pondichéry,
Transcripts of the Indology Collection,
consulted on September, 11th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/374722