[Pratiṣṭhāvidhi]

Metadata

Bundle No.

T1085

Subject

Pratiṣṭhā

Language

Sanskrit

Creator

IFP and Muktabodha Indological Research Institute

Date Created

2006

Source

Institut Français de Pondichéry

Key

transcripts_002137

License

Type

Manuscript

Manuscript No.

T1085k

Title Alternate Script

[प्रतिष्ठाविधि]

Subject Description

Language

Script

Material

Condition

Good

Manuscript Extent

[Complete]

Folios in Text

8

Folio Range of Text

143 - 150

Lines per Side

20

Folios in Bundle

223+2=225

Width

21 cm

Length

33 cm

Bundle No.

T1085

Miscellaneous Notes

For general information, see notes on T 1085a. In fact this text is not merely about pratiṣṭha but the majority of its text-divisions deals with pratiṣthā

Text Contents

1.Page 143 - 144.yajñopavitasaṃskāra.
2.Page 144 - 145.yajñopavītapratiṣṭhā.
3.Page 145 - 147.akṣamālāpratiṣṭhā.
4.Page 148 - 150.gaṇṭāpratiṣṭhā, tīrthadevatā, yajñopavītadevatā.
See more

Manuscript Beginning

Page - 143, l - 1; śubham astu॥ yajñopavitasaṃskāraḥ॥ śrīrurubhyo namaḥ ॥ ācamya prāṇāyāmaṃ saṃkalpya yajñopavītadhāraṇārthaṃ yajñopavītasaṃskāraṃ kariṣye iti saṃkalpya । āpo hi ṣtheti tiṣṛbhiḥ hiraṇyavarṇāḥ śucaya iti catisṛbhiḥ pavamānaḥ so'dyanaḥ iti caikenānuvākena prokṣya ।

Manuscript Ending

Page - 150, l - 1; vāyave svāheti । sarvatra dvādaśāhutīrhutvā anantaraṃ pradhānāhutiṃ śrīviṣṇaveti। ato devā āvantu na iti । anantaramagnyantaryāmi paraśurāmapūjāṃ kṛtvā samarpayet । pradakṣiṇanamaskāraṃ kuryāt । rakṣāṃ gṛhītvā dhṛtvā brāhmaṇapūjāṃ kṛtvā āśiṣo gṛhītvā devasya pūjārthaṃ ghaṇṭāsthadevatāḥ prārthyapūjāṃ samarpayet ।

Catalog Entry Status

Complete

Key

transcripts_002137

Reuse

License

Cite as

[Pratiṣṭhāvidhi], in Digital Collections, Institut Français de Pondichéry, Transcripts of the Indology Collection, consulted on September, 11th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/374722